पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । , विराजमानम अन्तर्गतायुधनिवहाभिराशी विपकुलसंकुलाभिः पातारगुहाभिरिवानिगम्भी- राभिरायुधशालाभिरुपेतम्, अवलाचरणालक्तकरस रक्तमणिशक: शिखरनिन्दनशिस्विकुल कृतकेकारवकलकलैः क्रीडापर्वतकैरुपशोभितम्, उज्ज्वलवर्णकम्बलावगुण्ठिकना- भिः प्रैलम्बचामर कैलापचुम्बितचलकर्णपद्धवाभिः कुलयुवतिभिरिवशिक्षाविनचनिभू- ताभि॑ियमकरेणुकाभिरशून्यकक्षान्तरम्, आलानस्तम्भनिषण्णेन च नवजलधरघोपगम्भीर स नुगतंवीणावेणुरवरम्यमास्फालित घर्धरिका घर्घरमैनवरत संगीतकमृदङ्ग ध्वनिमामालितलोचन- त्रिभागेण बामदशनकोटिनिषण्णहस्तेन निश्चलकर्णताले ना कर्णयता सलीलमुभयपश्वावलम् वर्णकम्बलतया विन्ध्यगिरिणेवाविष्कृतधातुविचित्रितेपक्षसंपुटेनाधोरणगीतानन्दकृतमन्द्रक ण्टगर्जितेन मदजलशबलशङ्खशोभितश्रवणपुटेन रजनिकरविम्वचुम्बिसंवर्तकाम्बुन्दि तेषु विनिर्गतं ययुवतीनां स्त्रीणां किरणसहस्रं तस्य भावस्तत्ता तया | कनकलाजालकोपरिविन विस्तृतेन । विराजमानमित्यर्थः । पुनः कीदृशम् | अतिगम्भीराभिरलव्धमव्याभिरायुधशालाभिःशस्त्रसा रुपेतं सहितम् । कीदृशीभिः | अन्तर्गतो मध्यगत आयुधनिवहः शस्त्रसमृहो यासु ताभिः | कामिय आशीविषाः सर्पास्तेषां कुलानि तैः संकुलाभिर्व्याप्ताभिः पातालगुहाभिरिव बलिवेदमकन्दराभिरिव । ५०० प्रकारान्तरेण तदेव विशेषयन्नाह – अबलेति । अवलाचरणानां वनितापादानां योऽलक्तकरसी यावकरसन रक्तानि मणिशकलानि रत्नखण्डानि येषु तैः शिखरनिली: सानुमध्यवर्तिभिः शिखिकुलैर्मयुर समृहः कृतम्य विहितस्य केकारवस्य कलकलः कोलाहलो येषु तैरेवंभूतः क्रीडापर्वतकैः क्रीडाचरुपशोभितम् | उज्ज्व- लेति । उज्वलवर्णो यः कम्बलो रहकस्तेनावगुण्ठितमाच्छादितं कनकपर्याणं सुवर्णपल्ययनं यामुनानि । प्रलम्वानि यानि चामराणि तेषां कलापः समूहस्तेन चुम्बिताः सहिताश्चलाः कर्णपढवा यावां वाि उपरूढी प्राप्तौ यो शिक्षाविनयौ ताभ्यां निभृताभिर्नृताभिः । तत्र शिक्षा संज्ञा दिज्ञानम्, विनयो नम्रता । अतएव कुलयुवतिभिरिव । ता अपि शिक्षाविनयाभ्यां निभृताः स्युः । एवंविधाभिर्याम करेणुकाभिश्चतुष्किकाहसि नीभिरशून्यं कक्षान्तरं गृहान्तरं यस्य तत् । आलानेति | आलानस्तम्भो गजबन्धनम्तम्भलत्र निष स्थितेन गन्धमादननाम्ना गन्धहस्तिना सनाथीकृत एकदेशो यस्येति दृरेशान्वयः । अथ गर्न विशेषयन्नाह - नवेति । नवजलधरो नवीनमेघस्तस्य यो घोषो ध्वनिस्तद्वद्गम्भीरम् | अनुगनः सहितो यो वीणावेणुग्यस्तैन रम्यं मनोहरम् | आस्फालिता वादिता या घर्घरिका वाद्यविशंपस्तया घर्घरम् । वर्षरशदमिअभियदे । अनवरतं निरन्तरम् | गीतनृत्यवाद्यत्रयं प्रेक्षणार्थं प्रयुक्तं संगीतकमुच्यते । तस्य निर्मुरवस्यम सलीलं यथा स्यात्तथाकर्णयता शृण्वतातएवामीलितो निमीलितो लोचनत्रिभागो नेत्रत्रिभागी येन स तथा तेन यद्वा गजानामवलोकनस्वभावोऽयमिति । वामेति । वामदशनकोठावपसव्यदन्ताग्रे निषण्णः स्थितो हर को येन (ग्रस्य ) तथा । अयमपि गजस्य स्वभावः । निश्चलः स्थिरः कर्णतालो यस्य स तथा तेन । केवलमेतङ्गीतक्षय- णमाहात्म्यम् | उभयेति । उभयपार्थेऽवलम्बत इत्येवंशीलो यो वर्णकम्बलः परिस्तोमस्तस्य भावनसत्ता तया आविष्कृत यो नगैरिकं तेन विचित्रितं पक्षसंपुढं य । वाळके

-