पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १६७ णमणिकिरणकलापच्छलॅन हृदयं विविक्षुरभिनवयौवनराग इव बहिः परिस्फुरति । एतनेन चामरकलापान्तरैरित इव वीक्षितम् । एतत्किमपि वैशम्पायनेन सह समामय दशनमयू- खलेखायँवलीकृत दिक्चक्रवालं हसितम | एपोऽस्य शुकपक्षविहरितरागेणोत्तरीयांशुकप्रान्तेन बलाहकस्तुरगखुरचलनजन्मानं लैग्नमग्रकेशेषु रेणुमपहरति । अयमनेन लक्ष्मी करकमलको- मलनलः समुष्यि तिर्यक् तुरङ्गमस्कन्धे निक्षिप्तधरणपहवः सलीलम् । अयमनेन च ता- स्कूलयाचनार्थर्मुत्तानित्ततले दीर्घाङ्गुलिराताम्रपुष्करकोशशोभी गजेनेव शैवालवलप्रासला- लमः प्रसारितः करः । धन्या सा या लक्ष्मीरिव निर्जितकमलं करतलमस्य वसुंधरासपत्नी ग्रहीष्यति धन्या च देवी विलासवती सकलमहीमण्डलभारधारणक्षमः ककुभा दिग्गगज इव गर्भण या व्यूहः । इत्येवंविधानि चान्यानि च वदन्तीनां तासामापीयमान इव लोचन- पुढे:, आध्यमान इव भूषणरवै:, अनुगम्यमान इव हृदयैः, अनुबध्यमान इवाभरणरत्नर- मिरजुभिः उपहियमाण इव नवयौवनबलिभिः, शिथिलैभुजलता विगलितववलवलयनि- 1 शिरीषकक्ष्मकणंपगंगाऽपि तद्वत्वं मिति भावः । एतस्येति विषये पष्ठी | फलस्येच्छेतिवत् । एतद्विपये योऽगिनननीननेनागिनननाण्येन सोऽस्माकं रागः स द्वारा गुक्ताकलापाखेण्वन्तर्निविटा अन्तः प्रविष्टा रोऽमणगणनः पद्मरागान्यां किरणास्त्विपखेषां कलापच्छलेन बहिः परिस्कुरति | हृदयं चित्तं विविशुः प्रवेटुन गिदुखि । नहिः परिस्फुगत बहिः असर्पति मागिनवयवनरागो हृदयं विविक्षुरिव पूर्वाकच्छलेन वहिः परिं- स्फुर्यत । एतदिति । एकालभिनवगनेन चन्द्रापीडेत चागरकलापान्तरैमध्येरित एवेतः प्रदेश एव वीक्षितम- वीकिनम् । चीन कग' ववज्ञानस्वयं वैशम्पायनेन सह सामन्त्र्य संभाषणं कृत्वा दशनमयूखलेखाधवली- कुलपिकवर्तगालं यथा स्यानया हरितम् । एषोऽस्येति । एप चलाहकोऽस्य राज्ञः शुकः कीररतस्य पक्षतिः पक्षालग्निगगी नीलरागी अग्निवंभूतवीत्तरीयांशुकप्रान्तेन संव्यानवस्त्रप्रान्तेन । तुरगखुरचलनजन्मा- नमिति । दुरगा बचायां सुराः शफासँपो चलनं गमनं तस्माजन्मोत्पत्तिर्गस्यैवंविधं रेणुं धूलिमयकेशेषु लग्नगपाशी दुरीकरोति । अनेनेति । अनेन चन्द्रापीडेन लक्ष्म्या यत्करकगलं तद्वत्कोमलं मृदु तलं यस्य स तथा चरणपळननग्राममनोनियंक्यमुक्षिप्य तिर्यगुत्पाद्य सटीलं यथा स्यात्तथा निक्षिप्तः स्थापितः । अयमिति । अनेन नापनि नभागवडीव तथापनार्थमगं करो हवः झुण्ठा व गजेनेव प्रसारितो विस्तारित करें विशिनधि---उत्तावितति । उत्नानित वलंगस से गया | दीमो अङ्गुलमो यस्य स तथा । आ ईपत्ताप्रो स्तवर्णःपुकमावः कानकोशमच्डोगन इलांशीलः रा तथा । पक्षे पुष्करं शुण्ठाग्रम् | ताम्बूलपत्राणां त त्याग्गेना:- दीवति | संवा शेवटं तम काली खस ग्रासो गक्षणं तत्र लालसो लोलुपः । ध स्येति । यासीन्या भाग्यवती नाम निर्जिगलं करतलं लक्ष्मीरिव ग्रहीष्यति । अतएव वसुंधरायाः सपतीका बकार पर बिल गवर्त धन्य महाग्यवती | एतदर्थ स्पष्टय-