पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । रुचिराम्बग्धारिण्यः, काश्चिदुल्लसितधवलनखमयूख पहबान्नूपुरवाकृष्टगृहकलहंसकानिव च रणपुटानुद्वहन्त्यः काश्रित्करतलस्थितस्थूलहारयष्टयो रतिमिव मदनविनाशशोकगृहीतस्फटि- काश्वढ्यां विडम्बयन्त्यः, काश्चित्पयोधरान्तरालगलित मुक्तालेता स्तनु विमलस्रोतोजलान्तरि- तचक्रवाक मिथुना इव प्रदोपश्रियः, काञ्चिन्नपुरमणिसमुत्थितेन्द्रायुधतया पैरिचयानुगतगृहम- विका व विराजगन्त्यः, कादिर्धपीतोज्झितमणिचषकाः स्फुरितरागैर्मधुरस मिवाधरपल्लवैः क्षरलो हम्मेवलानि ललनाः समारुरुहुः | अन्याश्च मरकतवातायन विवरवि निर्गतमुखम- ण्डला विक्रवकमलकोशर्पुटामम्बरतलसंचारिणीं कमलिनीगिव दर्शयन्त्यो ददृशुः । उपादि 'च महमा सरभससंचलनजन्मा, मधुरसारणास्फालितवीणारख कोलाहलबहलः, रसनारवा - एक्सरसरसितसं भिन्नः स्वलित चरणतलताडितसोपान जातगम्भीरध्वनिप्रेहृष्टानामवरोध- वत्र गतिविनसाम्यान्भेसलायाः ऋालोपगानम् | काश्चिदिति । काश्चनेन्द्रायुध मिन्द्रधनुरतस्य राग इव रागो निभनि कविरागम्बराणि धारगन्तीत्येवंशीलाताखथा । का इव । जलघरसमयस्य यो दिवसो दिनं तस्म विगमा दा । इन्द्रायुधं तस्य रागो रकमा तेन रुचिरं यदम्बरमाकाशं तद्धारिण्यः | काश्चिदिति | कापन के कर्वणः । उद्घन्य उद्धटतं कुर्वसः | कान् | चरणपुढान् | तानेव विशिनष्टि -- उल्लसिता उल्लास सामागवला नवमसुखा एवं पळवा रोपु ताबूपुररवेण पादकटकध्वनिनाकृष्टानाकर्षितान्गृहकलहंसकान्सद्महंसा- नि । काचिदिति । कापन करतले सिता स्थलहारयटियां ताः । किं कुर्वत्यः | रर्ति मदनस्त्रियं विड- गन्नो निगर्वगः । वामेन विशिनधि – मदनेति । मदनस्य कन्दर्पस्य यो विनाशोऽभावस्तस्माद्यः शोक- कौन कृतं स्फटिकाक्षवलयं गया था ताम् | अतिस्वच्छात्स्फटिकाक्षवलयेन समं मुक्ताफलसाम्यं दर्शितम् । काचिदिति । कामन सिगः भगोगराणागन्तरालं मध्यभागवत्र गलिता सता मुक्तालता यासां ताः । तन सोचे निगलं निर्मलं शत्योतोजल प्रवाहमानीगं तेनान्तरितं व्यवधानं प्रापितं चक्रवाकमिथुनं रथाङ्गाह- गिपूनं जास्सेसनिनाः । प्रशेपो रजनीमुसं तस्य श्रिय इव शोभा इव | काश्चिदिति । काश्चन योषितो नपुग्मणम्पः गगुत्थितं प्रकटीभूतं यदिन्द्रायुधं शक्रधनुस्तस्य भावस्तत्ता तथा । परिचयेन संबन्धेन वात्स- न ना अनुमनाः पवादागता गृहमयूरिका इव रादनमयूर्य इव विराजयन्त्यः | पूर्वनायिकानामिन्द्रायुधराग- मनियास्मिानवत्ववर्णनादेतदुपमानम् | काश्चिदिति । अर्ध पीतं पानविषयीकृतं येष्वेवंविधा उज्झिता- 1 का मणिपा स्वनिविमानभाजनानि याभिवाः । स्फुरितो देदीप्यमानो रागो रक्तिमा येष्वेवं विधैरध- स्पष्टीवेशन उदीकराडमेमेधुररागिव कादम्बरीरगिव क्षरन्त्यः क्षरणं कुर्वव्यः । अत्र रक्तत्वसाम्यादधररागस्य मधुरमीगंगानमिति भावः | ललना हम्मेवलानि रामारुरियन्वस्तु प्रागेवोक्तः | अन्याश्चेति । अन्याः कावन सिंग बोर्ड बढशुरद्वाक्षुः । कीदृश्यः | मरकतस्यामगर्गस्य से वातायना गवाक्षास्तषां विवराणि राणितज्योतने बहिरागतं गुरुगण्डलं गासां ताः | कामिव | विकच स्मितं कमलकोश पुढं यस्यामे- चैनियागम्बरबळगंवारिणी व्योगवलगागिनी कमलिनी गित दर्शगन्य आत्मानं प्रकाशयन्त्यः । अत्र नीलत्वसा-