पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । स्मिन्र्मुखकुमुदफदस्यकविताकृतिः कार्तिकेयो विडम्बयति कुमारशब्दम् । अहो, वयमति पुण्यभाजो यैमानुपीमस्याकृतिमन्तः समारूढप्रीतिर सनि: स्यन्द विस्तारितेन कुतूहलोत्ता नितेन लोचनयुगलेनानिवारिताः पश्यामः । सफला नोऽद्य जाता जन्मवत्ता | सर्वथा नमोऽस्मै रूपा- न्तरधारिणे भगवते चन्द्रापीडच्छने पुण्डरीकेक्षणाय' इति वदन्नारचितप्रैणामाञ्जलिर्नगर- लोकः प्रणनाम | सर्वतश्च समुपावृत्तकैपाटपुटप्रकटवातायनसहस्रतया चन्द्रापीडदर्शनकु- गृहलान्नगरमपि समुन्मीलितलोचन निवहमिवाभवत् । अनन्तरं च 'समाप्तसकलविद्यो विद्या- गृहान्निर्गतोऽयं चन्द्रापीड : - इति समाकर्ण्यालोकनकुतूहलिन्यः सर्वस्मिन्नेव नगरे ससंभ्रम- मुत्सृष्टा परिसमाप्तप्रसाधनव्यापाराः काश्चिद्वामकरतलगतदर्पणाः स्फुरितसकलरजनिक- रमण्डला इव पौर्णमासीरजन्यः काश्चिदालक्तकरसपाटलित चरणपुटा: कमलपरिपीतबा- लातपा इत्र नलिन्यः, काश्वित्ससंभ्रमगतिविगलितमेखलाकलापाकुलित चरणकिसलया: श- मुलासंदान मन्दमन्दसंचारिण्य इव करिण्यः, काचिजलधर समय दिवस श्रिय इवेन्द्रायुधराग- १६२ 9 परियको दूरीकृतः सकलव्यापारः समग्रव्याटतिर्येन स तथा तेन । सतीति । अस्मिंश्चन्द्रापीडे सति का- नियो गुहः कुमारशब्दं विडम्वयति । नाममात्रं धत्त इति भावः । तस्मिन्निति शेषः । अस्मिन्नर्थे हेतुगर्भितं विशेषणमाह - मुखेति । मुखान्येव कुमुदानि । विकाशसाम्यात्तदुपमानम् । तेषां कदम्बकं समूहस्तेन विकृता बीभत्साकृतिराकारो यस्य स तथा | अहो इत्याश्चर्ये । वयमतिपुण्यभाजो गरिष्ठसुकृतभाजः । यदिति हेत्वर्थे । अस्य कुमारस्यामानुपीं देवसंवन्धिनीमाकृतिमाकारं लोचनयुगलेन नेत्रयुग्मेनानिवारिताः पश्यामो विलोकयाम इल्लन्वयः | लोचनयुगलं विशिष्टि - अन्त इति । अन्तः स्वान्ते समारूढः समुत्पन्नो यः प्रीतिरसः स्नेहरस- सास्य निःस्यन्दः सारस्तेन विस्तारितेन विस्तीर्णीकृतेन | कुतूहलमाश्चर्यं तेनोत्ता नितेनोर्ध्वमुखेन | नोऽस्माकम जन्मवत्तोत्पत्तिमत्ता सफला फलवती जाता जज्ञे । सर्वयेति । सर्वथा सर्वप्रकारेणास्मै चन्द्रापीडछद्मने पुण्डरीकेक्षणाय कृष्णाय भगवते रूपान्तरधारिणे नम इति वदन्निति ब्रुवन्नारचितो विहितः प्रणामार्थमञ्जलिर्ये- नैयंभूतो नगरलोकः प्रणनाम प्रणामं चक्रे । समुपावृत्तेति । सर्वतः सर्वत्र समुपावृत्तं समुद्घाटितं कपा- टपुटमररसंपुढं यस्मिन्नेवंभूतं प्रकटं स्पष्टं वातायनसहस्रं गवाक्षसहस्रं तस्य भावस्तत्ता तथा चन्द्रापीडस्य यदर्शनकुतूहलं दर्शनाश्चर्यं तस्मान्नगरमपि द्रङ्गमपि समुन्मीलितं विकसितं लोचननिवहं यस्मिन्नेतादृशभिवाभव- द्वभूव । अनावलोकननिमित्तकत्वस/म्याद्वातायनसहस्रस्य विकसित नेत्रोपमानम् | अनन्तरमिति | अनन्तरं चन्द्रापीड दर्शनोत्कण्ठया गवाक्षकपाटोद्घाटनानन्तरमित्यर्थः | समाप्ता पारं प्राप्ता सकला समग्रा विद्या यस्य सु तथा । विद्यागृहादयं चन्द्रापीडो निर्गत इति समाकर्ण्य श्रुत्वालोकने विलोकने कुतूहलं यासां ता आ. लोकनकुतूह लिन्यो ललनाः स्त्रियो हर्म्यतलानि समारुरुहुरारोहणं चक्रुः । सर्वस्मिन्नेव नगरे ससंभ्रममुत्सृष्टस्त्य- क्तोऽर्धपरिसमाप्तः प्रसाधनं प्रतिकर्म तस्य व्यापारो याभिस्ताः । काश्चिद्वामकरतले सव्यपाणितले गतः प्राप्तो दर्पणो मुकुरो याभिस्ताः पौर्णमासीरजन्यः राकात्रियामा इव | कीदृश्यः | स्फुरितं स्फुटितं सकलं समग्र रजनि करमण्डलं शशाङ्कवि यासत: निर्मल