पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १६१ तया यौवराज्याभिषेक कलशावाजत सलिललग्नकम लैरिय दूरावनतैः शिरोभिः प्रणेमुः । च- न्द्रापीडस्तु तान्सर्वान्मानयित्वा यथोचितमनन्तरं तुरङ्गमाधिरूढेनानुगम्यमानः वैशम्पाय- नेन, राज्यलक्ष्मी निवासपुण्डरीकाकृतिना सकलराजन्यकुलकुमुद खण्ड चन्द्र मण्डलेनेव तुरङ्ग- मसेनास्रवन्तीपुलिनाय मानेन क्षीरोदफेनधवलितवासुकिफणामण्डलच्छविना स्थूलमुक्ताकला- पजालकावृतेनोपरिचिह्नीकृतं केसरिणमुहतातिमहता कार्तस्वरदण्डेन श्रियमाणेनातपत्रेण निवारितातपः, उभयतः समुद्धूयमान चामरकलापपवननर्तितकर्णपल्लवः पुरः प्रधावता तरु गँवीरपुरुषप्रायेणानेक सहस्र संख्येन पदातिपरिजनेन जय जीवेति च मधुरवचसा मङ्गलप्राय- मनवरतमुच्चैः पठता बन्दिजनेन स्तूयमानः, नेगराभिमुखं प्रतस्थे । क्रमेण च तं समासादितविग्रहमनङ्ग मिवावतीर्ण नगरमार्गमनुप्राप्तमवलोक्य सर्व एक परित्यक्तसकलव्यापारो रजनिकरोदय परिबुध्यमानकुमुदवनानुकारी जनः समजनि । 'सैत्य- राणि तेषां पद्मरागा लोहितमणयस्तेषां किरणानां प्रभाणामुमो वहिःप्रचारस्तस्य छलेन मिषेणानुरागं रक्ति मानमुद्रमद्भिरिवोद्भिरद्भिरिव | संघटीति | संघटितः संगतो यः सेवाया अजलिः स एव मुकुलः कुङ्मलस्तस्य भावस्वत्ता तथा । शिरसां वर्तुलव साम्यादजलिमुकुलस्य कमलमुकुलसा म्याच्छिरःस्थिताञ्जलिमुकुलोत्प्रेक्षामाह- यौवराज्येति । यौवराज्यस्य योऽभिषेकस्तदर्थं ये कलशाः कुम्भास्तैरावर्जितं गृहीतं यत्सलिलं तत्र लनानि यानि कमलानि तैरिव दूरावन तैर्दूर तो ऽवन तैर्नत्रीभूतैश्चन्द्रापीडं पर्यवारयन्तेत्यन्वयस्तु प्रागेत्रोक्तः । चन्द्रापस्तु नगराभिमुखं प्रतस्थ इत्यन्वयः । तान्सर्वान्राजपुत्रान्यथोचितं यथायोग्यं मानयित्वा संमानं दत्त्वानन्तरं पश्चा- द्भागेनैव तुरङ्गमाविरूद्धेनानुगम्यमानः समनुयायमानः । पुनः कीदृशः । आतपत्रेण छत्रेण निवारितो दूरीकृत आतपो दिनकरप्रकाशो यस्य सः | छत्रं विशेषयन्नाह -- राज्येति । राज्यस्याधिपत्यस्य या लक्ष्मीः थ्रीस्तस्या यन्निवासार्थं पुण्डरीकं कमलं तद्वदाकृतिराकारो यस्य स तेन सकलानि समग्राणि यानि राजन्यकुलानि नृपक्रु- लानि तान्येव कुमुदानि कैरवाणि खण्डं वनं तत्र चन्द्रमण्डलेनेव शशिबिम्वेनेव | छत्रेण राजचिन रा. जन्या विकसितमुखा भवन्तीति भावः | तुरङ्गमसेनाश्ववाहिनी सेव सवन्ती तटिनी तस्याः पुलिनायमानेन सैकतायमानेन । अत्र विततगहनगाम्भीर्यादिगुणवत्त्वादश्वसेनाया नद्युपमानम् । क्षीरोदस्य दुग्धसमुद्रस्य यः फेनोऽब्धिककस्तेन धवलितो यो वासुकिर्नागराजः | वासुकेर्नलवप्रसिद्ध्या एतद्विशेषणम् । तस्य यत्फणाम. ण्डलं तद्वच्छ विर्यस्य रा तथा तेन | स्थूलमुक्तानां कलापौर्नर्मितजालकैर्गुच्छेरावृतेनाच्छादितेन । उपरीति । उपरि ऊर्ध्व चिह्नीकृतं लाञ्छनीकृतं केसरिणं सिंहमुद्रहता धारयतातिमहतातिमहीयसा कार्तस्वरदण्डेन सुवर्णदण्डेन कृत्वा ध्रियमाणेन धार्यमाणेन । उभयत इति । उभयत उभयपार्श्वयोः समुहूयमानो वीज्यमानो यश्चामरकलापो वालव्यजनसमूहस्तस्य यः पवनः सगीरणस्तेन नर्तिता लास्थं कारिताः कर्णपलवा यस्य स तथा । पुर इति । पुरोऽग्रे प्रधावता प्रचलता तरुणा युवानो ये वीरपुरुषाः सुभटनरास्तत्प्रायेण तत्तुल्येनानेकेषां सह- त्राणां संख्या यस्मिन्स तेन पदातिपरिवारेण पत्तिपरिजनेन । पुनः कीदृशः । वन्दिजनेन याचकजनेन स्तूय- ।