पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । १६० टानां रखेण रंजोनिरुद्धघ्राणघोषेण च हेषितेने बधिरीकृत सकलत्रिभुवनविवरम्, अशि- शिरदीधितिसंस्पर्शस्फुरितविमलफलकेनोवकृतेन कुन्तलतावनेनोन्नालनीलोत्पलकलिकावन- गहनं सर इब गगनतलमलंकुर्वाणम्, उद्दण्डमायूरातपत्रसहस्रान्धकारिताष्टदिङ्मुखतया स्फु- रिंतशतमन्युचापकलापकल्माषमिव जलधरवृन्दम्, उद्वमत्फेनपु जधवलितमुखतयानवरतव- लगनचटुलतया च प्रलयसागरजलकल्लोलसंघातमिव समुद्रतम् अदृष्टपर्यन्त मंश्व सैन्य मप - इयत् । तच्च सागरजलमिव चन्द्रोदयेन चन्द्रापीडनिर्गमेन सकलमेव संचचालाश्वीयम् । अहमहमिकया च प्रणामलालसाः सरभसापनीतातपत्रशून्यशिरसः परस्परोत्पीडनकुपिततु- रङ्गमनिवारणायस्ता राजपुत्रास्तं पर्यवारयन्त | एकैकशश्च प्रतिनामग्रीहमावेद्यमाना बलाह- केन विचलितमुकुटपद्मरागकिरणोद्ग मच्छलेनानुरागमिवोद्वमद्भिः संघटितैसेवाञ्ज लिमुकुल- • — चन्द्रापीडीऽश्वसैन्यमपश्यदिव्यन्वयः । अश्वसैन्यं विशिष्टि — इन्द्रायुधं वा । बधिरीकृतमकर्णतां प्रापितं राकल- त्रिभुवनविवरं येन तत् । केन | जलेति । जलधरविमुक्तो य उपलासारः करकासारस्तद्वत्परुषेण रूक्षेण रसा- तलं पृथ्वीतलं जर्जरयतेव प्रशिथिलावयवं कुर्वते वाति निष्ठुरेणाति कठिनेन खुरपुटानां शफपुटानां रवेण ध्वनिना। पुनः केन । रजसा निरुद्धमावृतं यदुघ्राणं घोणा तस्य यो घोरघोषो घोरध्वनिस्तेन हेषितेन शब्दितेन । चकारः समुच्चयार्थः । पुनः प्रकारान्तरेण विशेषयन्नाह - अशिशिरेति | अशिशिरदीधितिः सूर्यस्तेन यः संस्पर्शः संश्लेषस्तेन स्फुरितं देदीप्यमानं विमलफलकं निर्मलावरणं यस्मिंस्तेनो कृतेनोर्ध्व स्थापितेन कुन्तलताः | कुन्तःप्रासः । सरलत्वाल्छतोपमानम् | तासां वनं तेनोर्ध्वं नालानि मृणालानि यास्वेवंविधा या नीलोत्प- लकलिका इन्दीवरकोरकास्तासां वनं तेन गहनं सर इव तटाक इव गगनतलमाकाशतलमलंकुर्वाणं शोभां वि दधानम् । अत्र लोहफलकस्य नीलत्वसाम्यान्नीलोत्पलोपमानं कुन्तानां च सरलत्वसाम्यान्मृणालोपमानम्।नी- लत्वसाम्याद्गगनतलस्य सरस उपमानम् । ऊर्ध्वं दण्डा येष्वेवंविधानि यानि मायूरातपत्राणि मयूरपिच्छनिर्मि- तानि छन्त्राणि तेषां सहस्रं तेनान्धकारिता अन्धकारं प्रापिता अष्टौ दिसुखास्तेषां भावखत्ता तथा स्फुरितो दी- प्यमानः । शतमन्युरिन्द्रस्तस्य यश्चापकलापो धनुःसमुदायस्तेन कल्माषं कुर्वुरं जलधरवृन्दमिव मेघसमूह- मिव । उमहिनिःसरद्यः फेनोऽश्वमुखकफस्तरय पुञ्जस्तेन धवलितानि शुश्रीकृतानि यानि मुखानि तेषां भावस्तत्ता तयानवरतं निरंतरं यद्वल्गनमन्योन्यसंघहस्तेन या चटुलता चञ्चलता तथा च प्रलय- कालीनो यः सागरः समुद्रस्तस्य जलं पानीयं तस्य कल्लोलास्तरङ्गास्तेषां संघातमिव समूहमिव समुद्रतं प्रादुर्भूतम् | फेनचटुलत्वसाम्येन सागरोपमान मिति | अदृष्टोऽनवलोकितः पर्यन्तः प्रान्तो यस्य तत् । सोऽश्व- सैन्यमपश्यदिव्यन्वयस्तु प्रागेवोक्तः । तच्चेति । तच्च सकलमेव समग्रमेवाश्रीयं सैन्यं चन्द्रापीड निर्गमेन संचचालाचालीत् । केन किमिव । चन्द्रोदयेन सागरजलमिव समुद्रपानीयमिव । अहंपूर्वमहंपूर्व मित्यहम- हमिका । स्पर्धेत्यर्थः । तया प्रणामलालसाः प्रणामे नमस्कृतौ लालसा लोलुपा राजपुत्रा नृपसुतारतं च न्द्रापीडं पर्यवारयन्त परिवेष्टनमकुर्वन्त | राजसुतान्विशेषयन्नाह - सरभसेति । सरभसं सवेगमपनी-