पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धूवभागः । १५३ अपत् - 'कुमार, महाराज: समाज्ञापयति --- 'पूर्णा नो मनोरथाः | अधीतानि शास्त्राणि । शिक्षिताः सकलाः कलाः । गतः सेर्वा स्वायुधविद्यासु परां प्रतिष्ठाम् | अनुमतोऽसि विनिर्ग- मात्र विद्यागृहात्सर्वाचार्यः । उपगृहीतशिक्षं गन्धगजकुमारकमिव वारिविनिर्गतमवगतसकल- कलाकंलाप पौर्णमासीशशिनमिव नैवोद्गतं पश्यतु त्वां जनः । ब्रजन्तु सफलताम तिचिरदर्श- नोत्कण्ठिनानि लोकलोचनानि । दर्शनं प्रति ते समुत्सुकान्यतीव सर्वाण्यन्तःपुराणि । अयमैत्र- भवतो दशगः संवत्सरो विद्यागृहम विवसतः । प्रविष्टोऽसि पष्ठमनुभवन्वर्षम् । एवं संपिण्डेिते- नौगुना पोडशेन प्रवर्धेसे | तदाप्रभृति निर्गय दर्शनोत्सुकाभ्यो दत्त्वा दर्शनमैखिल मातृभ्यो- ऽभिवाय च गुणगुपगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि नवयौवनललितानि च । संमानय गजलोकम् । पूजये द्विजातीन् । परिपालय प्रजा: । आनन्दय बन्धुवर्गम् । अयं च त्रिभुवनैकरलगतिलगरुडसमजव इन्द्रायुधनामा तुरङ्गमः प्रेषितो महाराजेन द्वारि तिष्ठति । चेति । गुहूर्तमानं स्थिलावस्थानं कृत्वा बलाहकश्चन्द्रापीडमुपसृत्य समीपे गत्वा दर्शितः प्रकटीकृतो विनयः मापकागो गर्नबंभूतो व्यजिज्ञपद्विज्ञापनां चकार । हे कुमार, महाराजखारापीड: रामाज्ञापयत्याज्ञां ददाति । देवा पूर्णति | नोऽमाकं मनोरभाभिन्तिवानि पूर्णाः संपूर्णाः | जाता इति शेषः । अधीतानि पठितानि शामाणि कामन्दकीप्रगतीनि सकलाः रामग्राः कलाः शिक्षिता अभ्यस्ताः । सर्वा स्वायुधविद्यासु धनुर्धर विद्यासु परागनिर्वचनीयस्वरूपां प्रतिष्ठां महत्त्वं गतः प्राप्तः । विद्यागृहात्कलाभ्यसनमन्दिराद्विनिर्गमाय निःसरणाया- भुगतोऽनुज्ञानः । न केवलं महाराजस्यानुज्ञामानं किंतु गृहीतसकलकलाकलापोऽयमित्याचार्येरप्यनुमतः । उप गृहीतशिक्षगुपगृहीता गुरोः गकाशाच्छिक्षा शास्त्राभ्यासादिरूपा येनैवंभूतं त्वां जनो लोकः पश्यतु विलोक- अनु | कमात्कमिव । नातुि गजवन्धनी तम्माद्रिनिर्गत बहिरागतं गन्धगजकुमारक मित्र । अत्र गन्धशब्दोपा- दानेन हस्विनी गुम्गलं सृणितम् । पुनरुपमानान्तरं प्रदर्शयवाह-सकलेति । अवगता ज्ञाताः प्राप्ताश्च सकलाः रामग्रा याः काळाः पोडश द्वाराप्ततिर्वा तासां कलापः रामूहो येन स तम् । नवोद्गतं नूतनोदितं पौर्णमासाशथिनांमन राकानन्द्रमिव । अतिमिरेण कालेन यद्दर्शनमीक्षणं तत्रोत्कण्ठिताने सोत्कलिकानि लोकलो बनानि जननेत्राणि सफलतां साफल्यं व्रजन्तु गच्छन्तु । ते तव दर्शनं विलोकनं प्रति सर्वोण्यन्तः- पुगण्यनीय समुत्यकातिगोत्कण्ठितानि । अत्रेति । अत्र विद्यागृहेऽयं दशमः संवत्सरो वर्षा भवत- सन नियामुळगांमागतोऽभितिष्ठतः । अत्र दाम्' इत्यावारे द्वितीया । अथ च षष्ठं वर्ष- मनुगप्रोिगि । विद्यामिति शेषः । एवमनेन प्रकारेण संपिण्डितन संकलितनामुना षोड- शेन गण मनमेसे वागन्छ । यदिति हेत्वर्थे । कृतकृयत्वादिति भावः | अद्यप्रभृतितो निर्गत्य द- शीत्गुकाम्पोऽगिलगातृभ्यी दर्शने दत्त्वाभिवाय च पादग्रहणं कृत्वा गुरुणामुपगतं नियन्त्रणं निरोधो यस्यै- बंगवी भागमं राज्यभुमानि नवयौवनललितानि च विलगितान्यनुभव साक्षात्कुरु संमानय राजलोकम् | , +


T