पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । विस्फारित्रि सस्पटं निरीदीमाणस्तन- गेपनिश्चलपेक्ष्मणा च गुहर्मुहुः प्रमुष्टसंघटितानन्दवोटपुताके ग्धेन चक्षुपा पित्रनिवालपन्निव स्पृशन्निव मनोरथसहस्रप्राप्तदर्शनं याननं मुमुदे | कृतकृत्यं चात्मानं मेने समृद्धमनोरथः शुकनासस्तु शनैः शनैसमराकान्यंग्य निरूपयन्प्रीति विस्तांरितलोचनं भूमिपालमवादीन्- 'देव, पं पश्य । अस्य कुमारय गर्ग- संपीडनवशास्फुटावयवशोभस्यापि माहात्म्यमी विर्भावयन्ति चक्रवर्तिचिह्नानि । तथाहि । अ- स्व संध्यांशुक रक्तवालशशिकलाकारे ललाटपट्टे मेलिननालभङ्गनन्तुतन्वी परिस्फुरति । एतद्विकचपुण्डरीकधबलं कर्णान्तायतं गुहुहुकमपितैर्धवलगतीव वासभवनमगलपक्ष्म लो- चनयुगलम् | विजृम्भमाणकमलकोशपरिगलगनोहर नियगम्य सहजभावनामोदमाजिव्रतीय देयता कनकलेखेव नासिका। कोत्पलकलिकाकारगुतीय नौस्याधररुचकम् । सो सपटकैलिकालोहितत्तलौ भवतो विष्टरश्रवस इव शहचकचिठी प्रशस्खलेग्नालाञ्छिनी करो | y १४५ मदतनिधर्व रं आनन्दवापः प्रमोदार निरीक्षमाणो भुभुदे संतोषमनाप । अथ नविशेषवाद-गिंगतो पदम गस तसेन गुहुर्गदुर्वारंवार प्रयुः प्रमार्जितः संदिनः यादुरांनो तस पटलं तेन भुता किवा वासा कनीकिका सांगगन मनानि सिलाजिन निग्न चिवर्णन | एतेनानन्दम्पसागि सूचिता । कानठोकनं पानगुगते | आलपतिवालापं कुर्वशिव | सुशव सूर्य कुनैप्रिय | मन इति । नानां गन्सहमे जैन प्राप्तं दर्शनं गस्य स तम् । स सुहासंयुकं यजा यानपति विशेषणम् । कुतेति । आत्मानं स्कूल- कृत्यं कृतार्थ मेने ज्ञातवान् । शुक्रनारास्तु समुः गंगभी मनोगतः शनैः शनैरम माम्मा गर प्रत्यानि उतपादादीनिलोकन् । प्रीतीनि | माला न विनाति अनने मे भूगिपाल नृपविगवावीवभाव- देवेति । हे देव हे समित, प प वीकन विठोकन नय कुमाग गर्ने सत्संगी दशादरफुटानागव्यकानागवयवानामगधनानां बीगा नगनथापि ककवनाना- नगोहानि सामुद्रिकशा मेकानि माहात्म्यं महापुसलमानिमोनिक वाट तथाहीति | 'अस' इत्यारम्य 'मदनः भूमेः नए गंजुकाः । खाने कः | वे स्का कोहिना या वाळज़ज़िनः प्रतिष न कळा नया भाकार आकनिषि काट- që arstis Múshet per PASA) Tatarímsería uppåt zur SÅ son fan- sh: qvepia VERSTERÀ Did we suisia am: THE LÀ 3 Mpita afu तल्लो ननयुगले गुळुगुलुर्धन्गपितंगपोन्मेषनोगगननं भनटगनीन नकलीच (दुमतदिन रिजम् । kazi yagoevon furcheint das wied apspri huyu fagfaham माणः सर्वतः प्रयतो यः काळकाशस्य परिसदमहन्मनोहरं नार्वथाननामोद गासन)i in- शिका नागा जिप्रतीत गन्धोपादानं कुनै(करो)नीय दुगना दम्भबवेमुदिना । हैन भीम युर- । de vir an ti dann