पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । सिद्धार्थकप्रकार- चण्डं कार्तिकेयं संघटयता विन्यस्तालक्तकपटलपाटलमध्यभागौ सूर्याचन्द्रमसावाचनता कुकुमपपिञ्जरीकृतामूर्ध्वप्रोत कनकमययवनिकरकण्डकितामविरललग्नगौर तया का चनरसखचितामिव मृन्मयगुटिकाकदम्बमालां विन्यस्यता चन्दन जलपवलितेषु भि- त्तिशिखरभागेषु पञ्चरागविचित्र चेल चीरकलापचिह्नमापीतपिपाकितां भानपरंपराग न्यानि च सूतिकागृहमण्डनमङ्गलानि संपादयता पुरंत्रिवर्गेण समधिष्ठितम् उपद्वारसंगत- विविधगन्धकुसुमगालालंकृतजरच्छागम् अखिलव्रीहि मध्यावस्थापितार्यवृद्धाभ्यासितज्ञांनी- यशिरोभागम् अनवरतदह्यमानाज्य मिश्रभुजग निर्मोकमेपविपाणश्रोदम, अनलपुण्यमाणारि- टतरुपल्लवोल्लसितरक्षाधू मगन्धम् अध्ययनमुखरद्विजगणविप्रकीर्य माणशान्त्युदकलवम, अ- भिनव लिखितमातृपदपूजाव्यग्रधात्रीजनम्, अनेकवृद्धाङ्गनारब्धसूतिकाभङ्गलगीतिकागनीद- रम, उपपाद्यमानस्वस्त्ययनम्, क्रियमाणशिशुरक्षावलिविधानम, आबध्यमानभवलकुसुमदाम- शतम् अविच्छिन्नपठचमाननारायणनामसहस्रम्, अमलहाटकष्टप्रतिष्ठापिरन्तःशुभाना- , , " , १४३ 9 विन्यस्तेति । विन्यस्तं रचितं सदलक्तकपटलं तेन पाटलले वेवरको मणभागो मोसो | पुनः किं कु र्वता | विन्यस्यता स्थापयता । काम् | गृन्मयगुटिकाकदम्बमालां मुन्मौ सृतिकामिनिषा वा गुडिका गु लिकास्वायां कदम्बः समूहस्वस्थ माला सक्ताम् । गालां विशेषकुकुमेति । कुमण केशरण यः पस्तेन गिअरीकृतां पीतरीकृताम् | ऊर्ध्वप्रोवाः स्यूता से कनकमगगवाः सुवरिष निकः रामूहस्तेन कण्टकितां संजातकण्टकाम् | अविरलं निविडं लग्नाः संबका ये गौरविडामेका गोरगमगारनेपा प्रकारखय गावस्तत्ता तथा हेतुभूतया | कामनस्थ सुवर्णस यो रसस्तेन सनिताभिन संबनि सुवर्णसर्पपयोः साम्यं प्रदर्शितम् | चन्दनेति । चन्दनं मलयजं तस अलं इनमेन भवन्तेिषु सुश्रीलेषु मित्तिशिखरमागेषु कुष्यप्रान्तप्रदेशेषु वर्तमानपरंपरां शरावश्रेणीमन्यानिन विकागृहमांय नग्ग गण:- नगलानि शोभाकारिरचना विशेषतानि संपादगता निष्पादयता | वर्णभानपरंपरां विशेषयनाः पश्चति । पश्चरागैविचित्रा से चेलचीरा वस्त्रखण्डास्तेषां कलापः रागृहः स एव गस्यां या नामू आ ईपत्पीनी यः पिष्टपमेनालियां निम्। पुनः प्रकारान्तरेण गृहं विभिनधि-उपेति | उपहारे द्वारामांगे गंगना बढा विविभो गन्तो सावविधाः कुसुगमालाः पुष्पराजमामिलंकी भूपिनी जरागी काइना सांग- स्वत् | अखिलेति । 'क्षेत्राथप्रतिवं सिलम्' इति संगः । न विद्यते सर्व रोगां नेटानलयः क्षेत्रोपना से बीयो धान्यानि तन्मध्येऽवस्थापिता सायंका चयापानिनः अपनी मन 'आयुद्धि' इति पाठ आयुर्वका गोगगपुतलिका | पूर्वका | अनवरतेति । अनमने निकारं दुलमानः प्रद गान आज्येन सर्मिपा मिश्रः संयुकी गुजगस सर्पमिका क एक, मेषग्योरणम्य विषाणं टीम नमोः सोदचूर्ण गम्मिन | अनलेति । अनलेन बलिना भुयमाणा दयमाना अॅडस्टिवडता निम्बवाकिगड-