पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १४१ तगणो विस्फार्यमाणान्तःपुरजनाभरणशङ्कार मनोहः पूर्णपात्राहरणविदुष्यमानव सनभूषण: संक्षोभितनगरी राजकुले दिष्टिवृद्धिसंभ्रमोऽतिमहानसून | अनन्तरं चन्द्रमानजेल- धिघोपगम्भीर दुन्दुभिनपुरःसरेण महतमृदुमृदङ्गशत्रुकाहलानक निर्वामिलपट- हृपटुरवसंवर्धितेना नेकजनसहस्रकलकलबहुलेन त्रिभुवनमा पूग्यतोत्सबकोलाहलेन ममाग- न्ताः सान्तैः पुराः सप्रकृतयः मराजलोकाः सर्वेश्यायुवतयः सवालवृद्धा नतृतु गंगोपालगुन्मत्ता इव हर्षनिर्भराः प्रजाः प्रतिदिनमबर्धत चन्द्रोदयेनेव जेलधिः कळकळगुबगे राजसूवीज- न्मे॑महोत्सवः । पार्थिवस्तु तनयाननदर्शनमहोत्सबहुतहृदयोऽपि दिनसपशेन गौर्तिकगणों- पदिष्टे प्रशस्ते गुहूर्ते निवारित निखिलपरिजनः शुकनामद्वितीयो 'मैणिगगमालकैलययुगला- निमिष्यमाणाः पीलगाना अतएव पतिताः समाः । येषां शिरः शिरोधिपूप्रिपा लक्षणो न भवति पु- युदरहदयं च सुलक्षणं स्यात्तं कुब्जाः । एतद्विपरीवास्तु वागनाः | केवले सम्मतनवः करावाः कि- रातः स्यादम्पत्तनौ जूनिम्चे ग्लेच्छगियोः' इत्यनेकार्थः । तेषां गण: समुदायो गम्मिनसः विस्फायनि । विस्फार्यमाणो वृद्धि प्राप्यमाणो योऽन्तःपुरजनानागागरणवारोऽलंकारांवनाद्रमैन मनोहरी हारी | पूर्णेति । उत्सर्वेषु गृहद्भिर्गद्वलादाकृष्य गुमते तत्पूर्णणानं वग्गाहरणं बटणं जैन विदयमानानि युद्धगाणांन बलादाकृष्यमाणानि वरानपणावि गस्थित सः । संक्षोगिनं क्षागां प्राषित नगरे जैन सबमा । अनन्तरं चेति । अनन्तरं सुनोत्पच्यनन्तरमुत्राचकालाइलेन हर्षय निर्गिजनी गावाः प्रजा नचुकुंयं चकुरियन्वयः | प्रजाः विशिनधि -- ससामन्ता इति । सामन्याः संदेशपाती गजानः सहपर्तमानाः, सान्तःपुरा अन्तःपुरेण सहिताः सप्रकृतयः, प्रकृतिः पौरलोकनमा सहनमानाः, सग जोना राजलोको नृपसंबन्धिजनस्तेन सहिताः, सर्वेशायुवकयो वैश्मायुनविभिनांराजनासीनियसेनाः, वाळवळाबाद- युद्ध: सहिताः । आगोपालमिति । आ गोपालं वहां मर्गावीकृषगा यातमेति बिगानिशेषणम् । का। उन्गत्ता इव क्षीबा इन । उत्सवकोळाहळेत किं कुर्वता | आपुगवा पुर्णाकृता । | विगु विनिम्मम् । उत्सवकोलाहलं विशिनष्टि- मन्दरति । मन्दरेण मेरुणा मध्यमानी विली: लगानी तो अलपिः क्षीगांअ खस्य पोष[स्खद्]वद्गम्भीरी यो दुन्दुभिर्निःस्वानसम्म ध्यानः ध्यानः पुरसगरः पुरोगागी सस्य म नया जैन | प्रहतेति । प्रतोयो मृदुर्गदती गुरजः शलः कम्बुः, काहलो वायनिशेषः, आनको कुन्दुभिः तेषां निवहः समृट्रसेन निर्मरण पुर्णेन । मलार्थ नागने सः स गाळपट चर्मनापं तय सः पटुनः सः न ब्दस्तेन संवर्धितेन वृद्धि प्रापिर्तन । अनेक से जनाग्लेषां समं नग्ग गः कलकला कोअटळलेन पहुडेन इछैन । अभिकीगृतेनैलर्थः । प्रतीति । प्रतिदिनं प्रन्ग राजमूनोपान्मनम जन्मनासतो जनतगोडवपेन वृद्धि प्राप । कैनैव । तन्द्रोदयेन कुमुवान्धवोइसनेन दांतरिख समुद्र छावः । कळ- कलेन कोलाहलेन गुसरी मानाः । तदनन्तरं वृपनियंणकार बदाट पार्थिवस्विनि | पतंजि सूतिकागृष्टिगदर्शदिति वरेशान्ततः अन मनानं विनिधि तनयेति । तनयः गुवामाननं 1