पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० कादम्बरी । गम्य |' इत्येवं ब्रुवाणमवनिपालमन्तर्मुखहासः शुकनास 'देव, किमायासयसि दे- नीम् । इयमेनया कथयापि लजते । यज कुलवर्धनाकथितवार्तासंबद्ध मालापकैम्' इत्यत्रवीन् | एवंविधाभिश्च नर्मप्रायाभिः कथाभिः सुचिरं स्थित्वा शुकनासः स्वभवनमया- सीन् | नरेन्द्रोऽपि तम्मिन्नेव वासगृहे तथा सह तां निशामत्यवाहयत् । ततः क्रमेण सैमीहितगर्भदोहदसंपादनप्रमुदिता पूर्णे प्रसवसमये पुण्येऽहन्यनवरत गलन्नाडिकाङ्कलितकालैकलैवें हिरागृहीतच्छायण कैर्गृहीते लग्ने प्रशस्तायां वेलायामिरं- तस्मि- सदमित्र मेघमाला सकललोकहृदयानन्दकारिणं विलासवती सुतमसूत । जाते सरभसमितस्ततः प्रधावितस्य परिजनस्य चरणशत संक्षोभचलितक्षितितलो भूपा- लाभिमुखप्रसृत स्खलेङ्गतिशून्यक चुकिसहस्रो जनसंमर्द नि प्पिष्यमाणपतितकुळजवामन किरा- पतियत्याधिकण रेषावलयं यस्मिन्स तथा तस्य | कृशस्य भावः कशिमा कृशत्वमुज्झतस्यजतो मध्य- सागस्य मध्यप्रदेश स्यैव्यैवमिति पूर्वोक्तप्रकारेण ब्रुवाणं वदन्तं अवनिपालं नृपं शुक्रनास इत्यब्रवी दित्यन्वयः | कीडवः । अन्तर्गुस्खे मुखमध्ये हासो यस्य सः । एतेन महापुरुषत्वं सूचितम् । इतिशब्दार्थमाह - देवेति । हे येस स्वामित्, देवीं विलासवनी किमायासयति खेदयसि । इयं देव्यनया पूर्वोक्तया कथया वार्तयापि तेषां प्राप्नोति । लज दूरीकुरु | कुलवर्धना पूर्वोक्ता तथा कथिता प्रोक्ता या वार्ता प्रवृत्तितत्संबद्ध मालापकं ज्ञातम्याग्थर्धस्यावेदने लज्जाकारिवाक्प्रयोगरूपम् । एवमिति । एवंविधाभिः पूर्वोक्ताभिर्नर्मप्रा- नाभिः परिहासवाहुल्याभिः कथाभिर्वार्ताभिः सुचिरं चिरकालं स्थित्वा तत्रावस्थानं कृत्वा शुकनासः स्वभव नं न्यगृहमवासीदानयो । नरेन्द्रोऽपि नृपोऽपि तस्मिन्नेव वासगृहे तां निशां तां रात्रिं तया सह विलासवल्या नममन्यवाह्यदनैषीत् । तत इति । ततः तदनन्तरं पुण्येऽहनि पवित्रवासरे प्रसवस्य जननस्य समय: कालस्तस्मिन्पूर्ण परि पक्के राति गणकैज्योतिर्विद्भिगृहीते लग्ने मेषादिके प्रशस्तायां सर्वदोषराहित्येन मनोभीष्टायां वेलायां लग्नान्त- विरायां विलासवती सुतं पुत्रमसूत सुषुवे । कीदृशी | समीहित ईप्सितो यो गर्भस्तन्निमित्तको दोहदो मनोरथः । नानारसविषयकोsमिलाप इति यावत् । तस्य संपादनं परिपूर्णतापादनं तथा प्रमुदिता संतुष्टा । अथ गणकान्विशिनधि - आग्रहीतेति । बहिरङ्गणादावागृहीता पूर्वपश्चिमादिदेशविशेषेण निश्चिता छाया यैः । अनवरतेति । अनवरतं नित्यं गलन्ती जलं त्यजन्ती या नाडिका घटिका । नाडिकाशब्दस्य स मयबाचित्वेऽपि नाडीवोधकं पात्रविशेषं लक्ष्यते । तया कलिता निश्चिता ज्ञाता कालकला सूक्ष्मकालो यैः । नियं चलन्ती या नाडिका मुहूर्तार्थ तस्मिन्कलिता कालकला यैरिति वा । का किमिव । मेघमाला काद- विनीरंमदमिव मेघवमिव । 'मेघवहिरिरंमदः' इति हैमः । सुतं विशेषयन्नाह - सकलेति | सकलाः स- मग्रा ये लोक|खेपां हृदयानि चित्तानि तेपामानन्दकारिणं प्रमोदजनकम् । अथ च तस्मिन्पुत्रे जाते परिज • TTY frür at