पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । आसक्तहरितारिष्टपल्लवम् लम्बितबालयोक्त्रप्रथितलोलैपिप्पलपत्रैम्, उत्सुङ्गपदपीठप्रतिष्ठि- तम्, इन्दुदीधितिघवलप्रच्छदम्, अचलराज शिलातल विशालम्, गर्भोचितं शयनतलमधि- शयानां कनकपात्रपरेिगृहीतैर विच्छिन्नविरलाव स्थितदधिलवैर्जलतरंगतरलश्वेतशालिसिक्थ- निकरैरप्रतिकुसुमसनाथैः पूर्णभाजनैरखण्डिताननमत्स्यपटलैश्च प्रत्यप्रपिशित पिण्ड मिचैर- विच्छिन्नस लिलधारानु गम्यमानमार्गैः पेटलकप्रज्वलितैश्च शीतलप्रदीपैगोरोचना मिश्रगौरस- पेपैश्च सलिलाञ्जलिभिश्चाचारकुशलेनान्तःपुरज रतीजनेन क्रियमाणावतरणकमङ्गलाम्, धव- लाम्बरविविक्तवेषेण प्रमुदितेन प्रस्तुतमङ्गलप्रायालापेन परिजनेनोपास्यमानाम्, उपारूढगर्भ- तयान्तर्गतकुलशैलामिव क्षितिम्, सलिलनिममैरावतामिव मन्दाकिनीम्, गुहागतसिंहामिव गिरिराजमे खलाम्, जलधरपटलान्तरित दिनकरामिव दिवस श्रियम्, उदयगिरितिरोहितशशि- 9 (' 103 सक्ता अन्योन्य॑ संलना हरिता नीला अरिष्टपलवा निम्ब किसलया यस्मिन् | उत्तुङ्गेति । उत्तुङ्गान्युच्चानि यानि पादपीठानि पल्यङ्कपादाधारभूतानि काष्ठविशेषाणि तेषु प्रतिष्ठितम् । इन्द्विति । इन्दोश्चन्द्रस्य या दीधितिः कान्तिस्तस्या धवलः शुभ्रः प्रच्छदपट उत्तरपटो यस्मिन् | अचलेति । अचलराजो हिमाचलस्त- स्मिञ्छिलातलं तद्वद्विशालं विस्तीर्णम् । गभेति । गर्भवत्यवस्थायामुचितं योग्यमेवंविधं शयनतलं शयनी- यतलमधिशयानां विहितस्वापाम् । पुनर्विलासवतीं विशेषयन्नाह - अन्तरिति । अन्तःपुरसता या जर त्यो वृद्धा योषितस्तासां जनेन समुदायेन क्रियमाणं विधीयमानमवतरण कमङ्गलं यस्यारताम् । अवतरणकम- ङ्गलमुत्तारणमिति देशाचारव्यवस्थया प्रसिद्धम् । कीदृशेन | आचार: कुलाचारस्तत्र कुशलेनाभिज्ञेन । ताने- वाह - कनकेति | कनकस्य सुवर्णस्य पत्राणि भाजनानि तैः परिगृहीतैरात्तैरविच्छिन्ना अविच्छेदं प्राप्ता विरलावस्थिता अनिबिडतया स्थिता ये दध्नो लवाः खण्डास्तैः । जलेति | जलतरंगाः पानीयकल्लोला- स्तद्वत्तरलाः शोभायमानाः श्वेतशालिसिक्थानां पक्कोदनानां शालिलाजानां वा निकराः समूहास्तः । अग्न- थितेति । अग्रथितान्यगुम्फितानि यानि कुसुमानि पुष्पाणि तैः सनाथैः सहितैः पूर्णानि भृतानि भाजना- नि यैः । शालिविशेषणम् । अखण्डितेति । अखण्डितमच्छिन्नमाननं मुखं येषामेवं विधैर्मत्स्यपटलैमनसमूहैः। कीदृशैः । प्रत्यग्रं तत्कालीनं यपिशितं मांसं तस्य पिण्डाः प्रसिद्धारस्तैर्मिनैमिश्रितैः । पुनः कैः । शीतल दीपैः कर्पूरप्रदीपैः । कीदृशैः पटलके रक्तवस्त्रनिर्मितगृहे मण्डलके वा प्रज्वलितैरुद्दीपितैः । अविच्छिन्नेति । अविच्छिन्नात्रुटिता या सलिलधारा जलधारा तस्याः (या) अनुगम्यमानोऽनुष्ठीयमानो मार्गो यैस्ते तथा तैः । गोरेति । गोरोचना प्रसिद्धा तया मिश्रैः संयुक्तरसपेपैः श्वेतसिद्धार्थः । पुनः कः । सलिलस्य जलस्या- जलयस्तैः । पुनर्विलासवतीं विशेषयमाह - धवलेति । धवलाम्वरस्य श्वेतवाससो विवित्तो निश्चलो वेपो नेपथ्यं यस्य स तेन प्रमुदितेन हर्षितेन । प्रस्तुतेति । प्रस्तुत उपकान्तो मङ्गलप्रायो बाहुल्येन मङ्गलरूप आलापः संलापो यस्यैवंविधेन परिजनेन परिच्छदजनेनोपारयमानां सेव्यमानाम् । अथोपमानान्तरेग तां