पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । पिनेत बिरलविरलेन परिजनेनानुगम्यमानः पुरःसंसर्पिणीनामनिललोलस्थूल शिखानां गंदी- पिकानामालोकेन समुत्सार्यमाणकक्षान्तरतिमि संहतिरन्तःपुरमयासीत् | तंत्र च मुकृतरक्षासंविधाने, नवसुधानुलेपनधवलिते, प्रज्वलितमङ्गलप्रदीपे, पूर्णकल- साधिष्ठित पक्षके, प्रत्यप्रलिखित मङ्गलेया लेख्योज्ज्वलित भित्तिभाग मनोहारिणि, उपरचित- मिनविनाने बितानपर्यन्ताववद्धमुक्तागुणे, मणिप्रदीपप्रहंततिमिरे वासभवने भूतिलिखि- नपत्रलताकृतरक्षापरिक्षेपम्, शयनशिरोभागविन्यस्तधवल निद्रामैङ्गलकलशम, आवद्धविवि- श्रीपधिमूलयबैपवित्रम्, अवस्था पितरक्षाशक्तिवलयम्, इतस्ततो विप्रकीर्णगौरसर्षपम, अंब- अपनी तस्यां समुचितेन योग्येन | विरलेति | विरलविरलेन वीप्सया द्वित्वम् | यथा यथा वासभवनाभ्य- मागमनं राजसथा तथा विरलविरलत्वं वोध्यम् । एवं विधेन परिजनेन परिच्छदेनानुगम्यमानोऽनुव्रज्यमानः । पुर' इति । पुरोऽग्रे संसर्पिणीनां व्रजन्तीनाम् | अनिलेति । अनिलेन वायुना लोलास्तरलाः स्थूलशिखा नांवानाम् । प्रदीपिकेति । प्रदीप एव प्रदीपिका | स्वार्थे कः 'प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यमुपः' “वि कान्पर्वभिकारः । तासां प्रदीपिकानामालोकेन प्रकाशन समुत्सार्यमाणा निराक्रियमाणा कक्षान्तर उत्तरो- नग्यो निमिऱाहृतिर्ध्वान्तसमूहो यस्येति राज्ञो विशेषणम् | अन्वयस्तु प्रागेवोक्तः । 1 तत्र चेति । तत्र तस्मिन्नन्तः पुरे वाराभवने शयनतलमविशयानां विलासवतीं ददर्शति दूरेणान्यः | वासव विशेषयनाह – सुकृतेति । सुदु शोभनं कृतं रक्षासंविधानं पापपाखण्डशाकिनी डा कि नीप्रभृतीनां प्रतिबन्धकर्मणि मन्त्रापारी यस्मिन् | नवा प्रत्यग्रा या मुधा तस्या अनुलेपनेन धवलिते शुश्री- पूने प्रज्वलितो मालाभिथः प्रदीपो यस्मिन् । पूर्णकलशैतकुम्भैरधिष्ठितं पक्षकं पक्षद्वारं यस्मिन् । 'प परंतू पक्षक' इति कोशः । प्रत्यप्रेति । प्रत्यग्रलिखितानि नूतनलिपीकृतानि यानि मङ्गल्यानि मझले दितावालेयानि चित्राणि तैरुज्ज्वलितो दीप्तिमान्यो भित्तिभागः कुड्यप्रदेशस्खन मनोहारिण्यगिरामे | उपेति । उपरचितं निष्पादितं सिवितानं श्वेतकन्दको यस्मिन् । वितानेति | वितानमुहोचतत्पर्यन्तं मयान्तं गायदवबद्धो भुक्तागुगो मुक्ताजालं यस्मिन् | मणीति | मणय एवं प्रदीपस्तैः ग्रहृतं ध्वस्तं ति तिरं नमो बन्मिन् । इनः परमेका दशभिः शयनतलं विशेषयनाह — भूतीति । भूया ऐश्वर्यार्थ लिखिता ना पत्रलता पत्रफलान्चिता लता कल्पलता तथा कृतो रक्षाया गर्भरक्षायाः परिक्षेपो दार्थ सम्मिन् । तेहि देशविशेने सयो गर्भसंभूत्यर्थं प्रथमतौ नवोडायाः फलपत्रान्वितकदलिकिया कियते । गर्भानन्तरं पर्वत उत्तरच्छदे शयनीयगृहभित्तो वा फलपत्रान्विता लिख़िता कल्पलता गर्भस्य पुष्टचर्थ कुव्यर्थ व असते । शयनेति । शयनस्य शिरोभागे विन्यस्तः स्थापितो धवलश्चन्दनादिना निद्रासमये मङ्गलकलशो अस्मिन् । इयं च देशरीतिः । तदुक्तमन्यत्र – (निद्राकलशो समयमयः सर्वश्वेतः शिरोभागेऽहर्निशं पूर्णजलः स्वाप्यते' इति । आबद्धेति । आबद्धानि संयतानि विविधानामनेकप्रकाराणामौषधीनां मूलानि यन्त्राणि SO TETT SITUS TEL.