पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । अर्जरिवतरंगम, उदलितवालपर्यग्ननलिन निपतितलिपटलम्, अनवरतकै रास्फालनस्फुरत्फे नबिन्दुचन्द्रकिनं सावरोधजनो जलक्रीडया गृहदीर्घिकाणागम्भप्रकार | ११७ कदाचित्संकेतर्वाचताभिः प्रणयिनीभिगवद्धमङ्गुरभृकुटिभिरारणितपरिहार्यमुखरभुज- लताभिर्वकुळकुसुमांचलीमि: संयतचरणो नम्बकिरणविमिश्रैः कुगुमदागभिः कृतपराधो दिवसमतास्यत । कदाचिद्रकुलनरुरिव कमिनीगण्डुपमीबुभासँस्वाद्गुदितो विकाशभग- जत | कदाचिदशोकपादप इव युवतिचरणतलप्रहारसंक्रान्तालकको रागगुवाह | कदाचि न्गुसलायुध इव चन्दनबट: कॅण्टावसकोदमदोलकुगुममाल: पानमसेवन । कदाचिद्र- न्यगज इव मदरक्तकपोल्दोलायमानकर्णपछेची मदकल: काननं विचिवनलगाकुसुगसुर- गिपरिमले जगा | कदाचिंकणितगणिनृपुरनिनादावन्दितमानमो हंस इव कमलवनेषु उद्दलिनेति । उद्धिनान्युज्ञिानि नालागि वियानि पामेबंमुतानि पर्यस्तानि नलिवानि कमठानि जेम्यो निगर्विनं सर्व अडिटले गगराठी | अनवरतैति । अनवरतकसरफालयीन निरन्तर- हमाफोडेन फरन्नो देवीप्यमाना से फेनविन्दवाडी-अकलुपनासँरेन मंत्राना बन्दका मेनका गग्मिन् । लास्काहिस्ण कार' । शत नकिने वकिलम् । अन्नगतु पवकः । S } कदाचिदिति दिन प्रतिक्वियं प्रणविनागिनिनीगिरनायव वाडिनोऽगद्दियन्नमः | 'ताङ Medt chat ang; a prepagpint: 1 ser verfir renna #şim talentearr arañía enramaat- गजललागि वानयमेदाददोषः । कीटशः । कृतेति । कुतो विधिनीऽगराम आगो सेन गनथा | पुनः कवक रांगनी बकी नग्णौ पादौ यस ग तथा । ॐः | कुम्मदागभिः पुष्पमालागिः । संविशिष्टाभिः बकुलेति । बकुल: कंगरमण कृग्गानां पुष्पाणामावलिः चणि नवेति । नयानां पुनगंवानां किरणा मयूसा- होर्निगिनैः संपुर्णैः । अस व प्रणांगनीनां विशेषण-संकेतनि । अमुसळे गावश्यगागन्तव्यमिति गोलसेन नकिनागिर्निणीभुवाभिः | भागना, सगं तु नागत इति भावः । अत एवावडा विचिता अनुरा बका बकुदयो गामि आरणिति । आर्पितं शब्दागमानं सत्पारिहार्य कळणं तेन मुसरा वाचाला सुनायां कदाचिदिति | बकुलनमः कंगसदिन विकार्य किम्बस्ताम । भजन साम्नान । नमेकामिनीति | कागिनीनां श्रीणां गो गण्ट्रपतगम गठ गोधुम नग्य भाग पांडनमा क मादसेन मुदिनी तिः । कदाचिदिति । अशोकणापः कश्चिममणि । अशोकसाणं प्रदर्शनाद - युवतीति । युननीनां सीणां वचरणनळप्रहारः पादनानिपानीन कान्तो ऑइलकको नग्य सनमा गगगनुरायमुनाहानव नद प्रापणे' शंन भागोयागप्रगारणं लिटि साम् । कदाचिदिति । एसंग गुगायुवी बनाइदिव। कन्याम्यगाः चन्दनेति । चन्द्रमेन हग्नि- ताण असलः | कण्ठैनि कटानकोडमनी डोला कुसर का न