पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ कादम्बरी । मानः, चम्पककुसुमदलमालिकाभिरिव भुजलताभिरावध्यमानः न्मणिवलय कैलकलरमणीयम्, अतिरभसदलितदन्तपत्रदलदन्तुरशयनम्, लगलदलक्तकरक्तशेखरम्, सरभसकचग्रहचूर्णितमणिकर्णपूरम्, पङ्कपत्रलताङ्कितप्रच्छदपटम्, अच्छश्रमजलकणिकालुलितगोरोचन तिलकपत्रभङ्गम्, अन- ङ्गपरवश: सुरतमाततान | कदाचिन्मकरकेतुकनकनाराच परंपरा भिरिव कामिनीकरपुटवि- निर्गताभिः कुङ्कुमजलधाराभिः पिञ्जरीक्रियमाणकायो लाक्षाजलच्छटाप्रहारपाटलीकृतदु- कूलो मृगमदजलविन्दुशवलचन्दनस्थासकः कनकशृङ्गकोशैश्चिरं चिक्रीड । कदाचित्कुच चन्दन चूर्णधैवलितोर्मिमालम्, चटुलतुला कोटि वाचाल चरणालक्कै कसिक्तं समिथुनम्, अलकनिपतितकुसुमसारम् लवमानकर्णपूरकुवलयदलम् उन्नत नितम्बैक्षोभ- 19 ₹व देष्टाधराघूँत करतल चल- उत्क्षितचरणत- उल्लसितकुचकृष्णागुरु- .9 जालकैः समूहैराहन्यमान आघातविषयीक्रियमाणः | चम्पति | चम्पको हेमपुष्पकस्तस्य कुसुमानां पुष्पाणां दलानि सण्डानि तेषां मालिका मालास्ताभिरिव भुजलताभिर्वाहुवलीभिरावध्यमानः संयम्यमानः | इतः सुरतविशेषणानि – दऐति | दष्टः खण्डितो योऽधरो रदनच्छदस्तेनाधूतं कम्पितं यत्करतलं तेन चलन्ति यानि मणिवलयानि तेषां यः कलकलोऽव्यक्तध्वनिस्तेन रमणीयं मनोहरमत एवातिरभसमतित्वरं दलितानि द्वेषीकृतानि यानि दन्तपत्राणि कर्णाभरणानि तेपां दलानि तैर्दन्तुरं विषमं शयनीयं शय्या यस्मिन् | उत्क्षि- तेति । उत्क्षिप्तावृवकृतौ यो चरणौ पादौ ताभ्यां गलत्लवद्योऽलक्तको यावकरसस्तेन रक्तो रञ्जितः शेखरोऽव तंसो यस्मिन् | सरेति । सरभसं ससंभ्रमं यः कचग्रहः केशग्रहस्तेन चूर्णितं मनं मणिकर्णपूरं रत्नोपेतं ध्रुव- णभूषणं यस्मिन् | उल्लसितेति | संभोगावस्थायामुल्लसिता उल्लासं प्राप्ता ये कुचाः पयोधरास्तेषु कृष्णागुरुः काकतुण्डस्तस्य यः पङ्कः कर्दमस्तस्य पत्रलताः पत्रभङ्ग्यस्ता गिरकितचिह्नितः प्रच्छदपट उत्तरच्छदो यस्मिन् । अच्छेति । अच्छं निर्मलं यच्छूमजलं रतक्कान्तिपानीयं तस्य कणिकाः पृषन्ति तैर्लुलितो विलुप्तो गोरोचनातिलकपत्राणां भङ्गो यस्मिन् | अन्वयस्तु प्रागेवोक्तः । कदाचिदिति । स राजा कनकटङ्गकोशै; सुवर्णघटितटङ्गसंघातैः चिरं चिरकालं यावच्चिकीड क्रीडां कृतवान् । 'क्रीड कीडने' धातु: । लिटि रूप- म् । कीदृशः । कुङ्कुमस्य या जलधारास्ताभिः पिअरीकियमाणः कायो यस्य स तथा । कीदृशीभिरिव | म करकेतु मंदनस्तस्य कनकस्य स्वर्णस्य ये नाराचा वाणास्तेषां परंपराभिरिव । कीदृशीभिः | कामिन्यः स्त्रिय- स्वासां करपुटा हस्तसंपुटास्तेभ्यो विनिर्गताभिर्निःसृताभिः । पुना राजानं विशिष्टि - लाक्षेति । लाक्षा- जलं यावकजलं तस्य छटास्तासां प्रहारोऽभिवातस्तेन पाटलीकृतं तरक्तीकृतं दुकूलं दुगूलं यस्य स तथा । मृगमदेति । मृगमदो गन्धधूली तस्य जलमम्भस्तस्य विन्दुना पृपतेन शवला: कर्वुराश्चन्दनस्थासका मलयजहस्तका यस्य स तथा । अन्वयस्तु प्रागेवोक्तः । कदाचिदिति | सहावरोधजनैरन्तःपुरलोकैर्वर्तमानः स राजा जलकीडया गृहदीर्घिकाणां भवन- वापीनामम्भः पानीय मेतादृशं चकार निर्ममे । अथ चाम्भोविशेषणानि - कुचेति । कुचानां स्तनानां यानि चन्द्रनवर्णानि सलयन श्रोहाळता भी