पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः | ११५ निचिते चतुरुदधिवलयंगरिभित्रमाणे धैरणीतले भवन इवाविदितमहरहः समुसितमपि राज्ञां नामीन | स राजा बाल एवं सुरकुजैरकरपीवरेण राज्यलक्ष्गीलीलोपचानेन सकलजंगदमय- दोनयवदीशायृपेन सुरद मिळवागरी निजालजटिलेन निविलागतिकुलप्रलयभूमकेतुदण्डे- न बाहुना विजिय सप्तद्रीपवळयां वसुंभरां वच्छुिकनामनाम्नि गत्रिणि सुहृदिव राज्यभारमारोग्य सुस्थिताः प्रजाः कृत्वा कर्तव्यशेषगपरसपश्यत् । प्रशमिताशेपवि- पेक्षतमा विगतीशङ्कः शिथिलीकृतवसुंभगव्यापारः श्रीयो यौवनसुखान्यनुवभूव | तथा हि । कदाचिदुसरकठोरकपोलपुलक जरिवकर्णपद्धवानां प्रणयिनीनां चन्दनजलच्छटाभिरिव स्गितसुभाच्छविभिरभिषिच्यमानः, कर्णात्मलेखि लोचनांशुभिस्ताव्यमानः कुंकुमधूलि - भिरिवाभरणप्रभागिराकुलीक्रियमाणलोचना भवलांशुकैरिव करनवमैगृमजालकैराहन्य- संचार: परिभ्रमणं तेन निति चतुरिति । बीनां नवःसमुद्राणां न करणं तय था विभिना विगुणिता परिषः परिक्षेपः स एवं प्रमाणं गम न वांगन | म इति । स राजा नासपी बाल एवं मुरर्गत | मुस्कुठारो हसिगळसस कः झुण्डा तहसी- नरेण पुप्रैन । गज्येति । राजळगांगभियोगमा अदोषभानेन डोप | कति । सकलजग- वः गगमनिष्ठपस गजगदानं तदेव यज्ञदीक्षा नत्र यूपेन यज्ञबम्न स्फुरदिति | स्फुरणी दीयमाना गागिळता सालना नग्या गरीविजाले कान्तियगृहस्तेन जटिलन योन। निखिलेनि | निसिळाः सगया येऽसनगः अवबस्तेषां यानि कुन्यांन वेषां पळगो विनाशमान धूमकेतुविशेषम्य दण्येन पुच्छेन । दण्ण- कुतिस्पलायु व्हायेति भावः । एवंविषेव बाढ़ना सुजेन | समेति | अम्बश्शाल्मलिकुशकोचशाकपुष्कसः गड़िीपा एवं वयं कणं यस्या एवंगत वसुंधरा नित्रियांकनागनाभि मन्त्रिण सुदिव मित्र इन समारभारोप्य विभाग सुलिवाः सुमेत मागिन्दः प्रजाः प्रकृतीः कुला निष्पाय वर्तजशेषमितः परं के कर्वजमतीयपरं विचारांवर्ग कार्यगपगर्वियन्नमः | प्रशमितति | प्रशमिताः शान्ति प्रापिता अमेयाः समग्रा पिता दुग्यतो येन तम भावसता तया 1 अतएव निगवास farferyfa 1 fair-duen Weinpir Tiran: iei-giunè engiris er een निर्मयः । geht angen यौवनण सारुण्यग्ण युगानि भोगंगोगादीव्यनगवानुमनांजपयी । नगन तथा हीति | marfafefa inafar admisemist/TARE ENUMPER VN Meteorolne favorietenir- लग्नयः । कि किलमाणः । अभिसंपन्यगानः विन्यमानः । नमः । ग्मिनीष सिर्व नदेव सुमाग्रनं तस्साइड- hafen aistientatieiet utvisvinti kritikai arça assesseriaiearbesiameerir ferFE