पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । , ″ संधिविग्रहः त्र्यम्बक इव प्रसाधितदुर्गः, युधिष्ठिर इव धर्मप्रभवः, सफलवेदवेदाङ्ग वित्, अपराज्यमंङ्गलेकसारः बृहस्पतिरिव सुनासीरस्य कविरिव वृषपर्वणः, वसिष्ठ इव दशरथस्य, विश्वामित्र इव ग़मस्य, धौम्य इवाजातशत्रो:, दमनक इव नलस्य; सर्वका वाहितमतिरमात्यो ब्राह्मणः शुकनासो नामसीत् । यो नरकासुंरशस्त्रप्रहारभीपणे भ्रमन्मन्दर नितम्वनिर्दय निष्पेष कठिनांसपीठे नारायणत्र- क्षःमलेऽपि स्थितामदुष्करलाभाममन्यत प्रज्ञाबलेन लक्ष्मीम् । यं चासाद्य दर्शितानेकराज्यफ- स्ला कृते पाइपमनेकप्रतानगहना विस्तारमुपययौ प्रज्ञा । यस्य चानेकचारपुरुपसहस्रसंचार- विस्वानसभइदिव | कथा नात्र - राजगृहे जरासंधपित्रा वृहद्रथेन राशीपुत्रार्थमाराधितेन महर्षिणा कोशिकताम्रफलं प्रदत्तम् । सोऽर्वार्ध कृत्वा राजमहिपीभ्यां दत्तवान् । तयोश्चार्वार्धशरीरं बालकद्वगं अगम् । तदृष्ट्वा तयोः कुपितेन राज्ञा श्मशानभूमाँ मुक्तम् । तत्र च जरया संधितमेकत्र योजितमिति जरा- काम सेवनमस्येति वार्ता । उभयं विशिष्टि - घटितेति | घटितौ विहितो संधिविग्रही येन । तत्र सपः नाम विग्रहो युद्धम् । पक्षे जरया पिशाच्या घटितः संधिः संघटनं यस्य संधिविग्रहस्य शरीरस्यति घटि- गर्नयनिग्रटं नग्य जरासंधस्येति द्वितीयाबहुव्रीहिः | त्र्यम्बकेति | व्यम्बक ईश्वरस्तद्वदिव | प्रसाधि- तेति । प्रसाधितं वायत्तीकृतं दुर्गं विषमस्थलं येन | पक्ष प्रसाधिता प्रसन्नीकृता दुर्गा पार्वती येन स तथा । युधिष्ठिर इति । युधिष्ठिरो धर्मपुत्रस्तद्वदित | धर्मस्य नीतिधर्मादेः प्रभव उत्पत्तिर्यस्मात् । पक्षे धर्मात् यो यस्येति विग्रहः | सकलेति | सकलानि समग्राणि यानि वेदवेदाङ्गानि शिक्षादीनि तेषां विज्ञाता | अशपति । अशेषं समग्रं यदाज्यं तत्र मङ्गलेकसारः कल्याणैकरहस्यभूतः | प्रकारान्तरेण तमेव विशेषता विजयवाह सुनासीरस्येन्द्रस्य वृहस्पतिः सुरगुरुस्तद्वदिव| वृषपर्वणो दैत्यस्य कविः शुकस्तद्वदिव| दशर- अन्य रामपितुर्वमिष्टोऽरुन्धतीजा निस्तद्वदिव | रामस्य दशरथात्मजस्य विश्वामित्रः कौशिकस्तद्वदिव| अजात- सवीधर्मपुत्रस्य श्रौम्यः सचिवस्तद्वदिव | नलस्य नैपधेर्दमनकाभिधानोऽमात्यस्तद्वदिव । अयं तारापीडस राज्ञ भः सर्व इति । गर्वकार्येषु समग्रकृयेष्वाहिता स्थापिता मतिर्बुद्धिर्येन स तथा | अन्वयस्तु प्रागेयोचः । य इति । यः शुकनागः प्रज्ञावलेन बुद्धिसामर्थ्यनादुष्करलाभां स्वल्पयासलभ्यां लक्ष्मीं श्रियममन्यत अनवान् । कीडशीम् । नारायणस्य कृष्णस्य यद्वक्षःस्थलं भुजान्तरं तत्र स्थित मासेदुपीसपि । एतेन तत्प्राप् संस्काटित्यं सूचितम् । वक्षःस्थलं विशिष्टि – नरकेति । नरकासुरो दैत्यस्तस्य शस्त्राणि तेषां ग्रहारोऽगि- पाकीन भीषणं भयानकें । भ्रमदिति | भ्रमच्चासौं मन्दरश्च भ्रमन्मन्दरस्तस्य यो नितम्वः कटकरतस्य योनि- यी नुकम्पं निष्पेषणीभावस्तत्कर्तव्यतायां कठिनं कटोरमंसपीठं स्कन्धपीठं यस्मिन् । अथवा निम्मेषेणान- ननिविशेषेणैति योग्यम् | मथनावसरे हि मन्दरनितम्वा अंसयोलग्ना इति भावः । एतेन मन्दरादप्यंगयोर- विककाठिन्यमिति ध्वनितम् | यमिति | यं शुकनासाख्यमासाद्य ग्राप्य प्रज्ञा विस्तारं विस्तीर्णतामय-