पृष्ठम्:करणकुतूहलम्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(७४) करणकुतूहलम्। दक्षिणे स्पर्शशरः१।१६मध्यशरः२।२७मोक्षशरः४।४८परः उत्तराभूच्छायामानार्द्धम् १४।११मानार्द्धम्८।३५एवमत्र नि- पुणेन विचार्य परिलेखो विधेयः।अथ ग्रस्तोदये चन्द्रस्पर्शनतायो दाहरणम् शके १५२८भाद्रपदपूर्णिमायांशनौ २६।३३अब्दाः ४२३अधिमासाः१५७।अवमानि२४५९ अहर्गणः१५४६ ९५०औदयिकोमध्योऽर्कः५।७।५९चन्द्रः१ ०२५॥३।३४ उच्चम् २।२२।३६।४४पातः६।२६।३।५४ औदयिकाःस्व- देशीयाः, चन्द्रस्य रामबीजम् ०।१५।० रवर्मन्दफलमृणम् २।८।१२ चन्द्रमन्दफलं धनम् ४।२७।३४ स्पष्टोऽर्कः ५।४।५७०चन्द्रः१०।२९।२७।५अयनांशाः१८।३।२७ चरपलान्यृणानि १२ रविगतिः ५८।३५चन्द्रगतिः ८१९। चरपलसंस्कृतदिनार्द्धम् १५।१२ रात्र्यर्द्धम् १४।४८ एष्या तिथिः २६।२२ दिने पूर्णिमायां यातत्वान्नतफलार्थम्, नतानयनम्, दिनशेषघटीयुक्तमिति दिनशेषः ४।२२रात्र्यर्द्धम् १४।४८ अनयोर्योगः १९।० नतं प्राक्, एतावता मध्यान्हां- शुमतार्थ एव विवरेत्यादिप्रकारेण सूर्योन्नतमेव चन्द्रनतम् ततो नतविहीनहतैरित्यादिना नतफलं सूर्यस्य धनम् ०।२।५५ चन्द्रनतफलमृणम् ०।६।४६नतफलसंस्कृतो मध्यग्रहणकालः समकलः सपातात्कालिकेत्यादिना शरोऽङ्गुलादिः २।२४ ऋणे चन्द्रबिम्बम् ११।४ भूभा २८।० छन्नम् १७।१८ स्थितिः ४।३७ ऋणम्, अथ स्पर्शनतार्थमुदयाद्गतघट्यादि CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri