पृष्ठम्:करणकुतूहलम्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (७५) २२।२१ समये स्पर्शस्तेन दिनशेषः ८।३० चन्द्रस्य रात्रि- शेष एवेत्यादिवत् २१ रात्रिशेषघट्यः ८।३ चन्द्रदिनार्द्धम् १४।४८ अनयोर्योगः २२।५१ स्पर्शनतं प्राक् खाङ्कैर्गुणि- तम् २००६।३० द्युदलेन १४।४८ भक्तं नतांशाः १३८।५७।९ राश्यादि४।१८।५७।९भुजः१।११।२।५१ ज्या ७८।३४ अक्षांशाः २४॥३५।९ गुणिता१९३१।१०। ३७ त्रिज्यया १२० भक्तं लब्धमाक्षवलनमुत्तरम् १६।५ भाष्यप्रकारे तु नतात् २२।५१ दिनार्द्धम् १४।४८ शुद्धम् ८।३ खाङ्कैर्गुणितम् ७२४।३० भक्तं चन्द्रदिनार्द्धेन लब्धं नतांशाः ४८।५७ नवतेः शुद्धाः ४१।३० पूर्वभुजांशसदृश- मतः प्राग्वद्वलनमिति, अन्यत्यागवत्कार्यमिति तद्विशेषत्वाद्व- लनबोधाय दर्शितम्, सुबुद्धीनामनवगतं किञ्चिन्नास्ति, एवं ग्रस्तास्तेऽपि नतदिक् स्वयमूह्यम्, सूर्यग्रहणेऽपि ग्रस्तादये ग्रस्तास्ते वक्तव्यं तद्दिक्साधनम् । इति श्रीकरणकुतूहलवृत्तौ चन्द्रग्रहणाध्यायश्चतुर्थः॥४॥ अथ सूर्यग्रहणाधिकारी व्याख्यायते तत्रादौ परि- पाटी लिख्यते- संवत् १६५७ आषाढकृष्णे वर्षे शके १५२२ प्रवर्तमाने लौकिकश्रावणवद्यामायां चन्द्रे २८।४६अत्र दिने सूर्य- पर्वविलोकनार्थं गताब्दाः ४१७ अधिमासाः १५४अवमानि ९४२३ औदयिकोऽहर्गणः १५२४३६ रामबीजादिबीजदे- शान्तरशुद्धा मध्यमाः, सूर्यः ३।०३६।३२ चन्द्रः २।२९ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri