पृष्ठम्:करणकुतूहलम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- . (५४) करणकुतूह..। अथ चन्द्रग्रहणाधिकारो व्याख्यायते तत्रादौ परिपाटी लिख्यते-संवत् १६७७ आषाढादिवर्षे शकः १५४२ मार्गशीर्षशुक्ला १५ पूर्णिमा बुधवासरे घट्यादिः ३८।२४ चन्द्रपर्वविलोकनार्थं श्रीब्रह्मतुल्योपरि गताब्दाः ४३७ अधि- मासाः १६२ मासगणः ५४१४ अवमदिनानि २५४२ उदयेऽहर्गणः १५९८९३ अर्द्धगतियुक्ता औदयिकास्तेन तात्कालिका भवन्ति, अयनांशाः १८।१७४२ रामबीजक- लाः ३४ सचन्द्रेषु सर्वषु प्रसिद्धत्वात्कृतं रवेर्मन्दफलमृणम् । ३८।४ गतिफलं धनम् २।१३ चन्द्रमन्दफलमृणम् ४।१९। ५२ चन्द्रगतिफलं धनं ३९ चरपलानि याम्यगोलत्वाद्धनानि चरपलान्यस्तकालत्वादृणम् ६ अस्तात्पूर्णिमोत्थघट्यः ११॥ ५२ दिनार्द्धम् १३।११ दिनमानम् २६।२२ रात्र्यर्द्धम्१६। ४९ रात्रिः ३३।३८ अथेदं दृष्टमात्रायां तिथौ ग्रहणस्य सम्भवासम्भवज्ञानमुच्यते--पर्वमालिनः “ दर्शान्तमेकनाड्यूनं गतञ्चार्कान्हिशेषकं । पञ्चायः पूर्णिमान्ते चेदधिकं तत्र पर्वणि॥1।। अथ युक्तमारभ्यते तत्रादौ नतकर्म द्रुतविलं- बितत्रयेणाह- नतविहीनहतैः खगुणैर्हताः खशरभानुभुवो दशव- र्जिताः । रविहरः सविधोर्विदशांशको निजफलं निजहारह्रतं क्रमात् ॥१॥धनमृणं परपूर्वनते रवौ शशिनि पूर्वनते स्वमणे फले। इतस्थोभयतोडपि CC-0. Kashmir Research Instituites Sh.