पृष्ठम्:करणकुतूहलम्.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

० गणककुमुदकौमुदीटीकासमेतम् । (१०७ ) त्रिंशद्भक्ता राश्यादिः ४ । २२ एतत्समो यदा सूर्यो भवति तदागस्त्यस्योदयः । अथ पूर्वागतेन ४४ ।0 गजाद्रयो भागाः ७८ हीनाः ३४। ० राश्यादिः १।४।०।० एतत्सदृशे रवावगस्त्यस्यास्तः। यदागस्त्योदयकालोऽभीष्ट- दिनात्कियद्भिर्दि नैरिति ज्ञातुमिष्यते तदेष्टदिनार्कस्योदया- र्कस्य चान्तरकला रविभुक्त्या भाज्या लब्धदिनैरगस्त्योदय एष्यः यद्युदयसूर्यो महान्यदि न्यूनस्तदा गत एवमस्तसूर्या- दस्तमयोऽपि । अथ चन्द्रस्योदयास्तसाधनम्-शके १५७१ फाल्गुनशुक्ल १० गुरौ चन्द्रोदयविलोकनार्थं गताब्दाः ४१२ अहर्गणः १५०८४३ अस्तकालिकाः स्वदेशीयाः ग्रहास्तत्र सूर्यः १० । २१ । २।११ चन्द्रः ११।६। १९ । ४३ उच्चम् १।३।४२। ३६ पातः ०।२। ५५। ३८ अयनांशाः १७ । ५२। ५५ स्पष्टोऽर्कः १०॥ २२। ५८ । ५३ गतिः ६०।८चन्द्रः११ । १९ । २६ । १७ गतिः ७३५। ४ चरमृणम् ३५ चरपल- संस्कृतसूर्यः १० । २२ । ५८ । १८ चन्द्रः ११ । ९ । १८ । ५९ पातः ० । २।५५। ३३ अङ्गुलाद्यः शरो याम्यः २८ । ५२० अथ पश्चिमोदयत्वात्रिभयुक्तश्चन्द्रः २।९।१८। ५९ कान्तिः सौम्या २३ । ५० । १७ अक्षांशा याम्याः २४ । ३५। ९ नतांशा याम्याः । ४२ । ५२ दृक्कर्मफलमृणम् १ । ७ दृक्कर्मसंस्कृतश्चन्द्रः CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri