पृष्ठम्:करणकुतूहलम्.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१०८) करणकुतूहलम् । ११।९।१७ । '१२ शरनतांशैकान्यादिक्कर्म इत्युक्तत्वा- दत्र फलं धनमागतं परं पश्चाद् व्यस्तमित्यत्रर्णं कार्यमिति । अथेष्टकालांशानयनम्-पश्चात्षड्भ्युतादिति स्थापितो दृक्कर्म- शुद्धः सायनः सषड्राशियुतश्चन्द्रः५।२७।१०।४७सषड्भसायन- रविः५।१०।५१।१३ अनयोरल्पोर्कः कल्प्योऽधिको लग्नं पश्चादन्तरं यद्येकभे लग्नरवीत्यादिनाप्तघटी ३१ रस६ गुणा १८।६ एत इष्टकालांशाः प्रोक्तकालांशेभ्योऽधिकास्तेन गतोदय इष्टकालांशप्रोक्तकालांशयोरन्तरकलाः३६६ खाभ्ना- ग्निः३०० गुणः१०९८०० पश्चिमायामुदयस्तेन सायनसूर्या- क्रान्तराशयः सायनसप्तमराश्युदयेन कन्यालग्नमानेन ३३३ भक्ताः ३२९।४३ सूर्यचन्द्र क्त्यन्तरेण ६७५।३२ भक्ते लब्धं दिनादि०।२९।१७ एनिर्दिनैश्चन्द्रस्योदयो गतः । अथ चन्द्रास्तसाधनम् । शके १५२३ लौकिकज्येष्ठकृष्ण ३०गुरा- वत्रदिने पूर्वस्यां चन्द्रास्तसाधने गताब्दाः ४१८ अधिमासाः १५५ अहर्गणः १५२७६२ स्वदेशीया मध्यमाः प्रातःका- लिकाः ग्रहास्तत्र सूर्यः१।२०।५५।४० चन्द्रः ।1।११।५९, १८ उच्चम् ७/१७।१४।२८ पातः३।१३।३३।३२ अय- नांशाः १७।५८।१०स्पष्टोऽर्कः१।२१। ५४। ५९ चन्द्रः १।२१।२९।४६ चरमृणम् १०४ चरपलसंस्कृतोऽर्कः । २११५३।१७ चन्द्रः १।२१।४।५८ पातः ३।१३।३३। २७ शरोऽङ्गुलादिरुत्तरः ५१।४९प्राकस्थितत्वाद्वित्रिभचन्द्रः CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri