पृष्ठम्:करणकुतूहलम्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१०५) यल्लब्धं तत्संख्यागता उदयास्तयोर्दिवसाः भवन्ति यथा पश्चि- मोदयत्वात्रिभयुक्तग्रहः ४।१७।२७।६ सायनः५।५।४१।६ क्रान्तिः सौम्याः ९।३२।५६ अक्षांशा याम्या २४॥३५॥९ भिन्नदिक्त्वादनयोरन्तरम् १५।२।३ नतांशा उन्नतांशाः ७४।५७।४७ नतज्या ३१।४ उन्नतज्या १२५॥२८ नत- ज्या ३१।४ शरेणाकुङ्गुलाद्येन ४०।९।गुणिता १२४७।१९ गुण ३ गुणा ३७४१।५७ उन्नतज्यया भक्ते लब्धम् ३२॥ २४ कलादिदृक्फलं शरनतांशयोरन्यदिक्त्वादृणं परं पश्चि- मत्वाद्धनं ग्रहे १।१७।२७।६ दृक्कर्मसंस्कृतो ग्रहः १।१७ ५९।३० सूर्यः १।३।६।१२ उदयग्रहसूर्ययोरल्पः सूर्य एवं ग्रहो लग्नं पश्चिमत्वात्सषड्भार्कस्य भोग्यः ९८ लमभुक्तम् ७१ अनयोर्योगो १६९ घटी २।४९ षड्गुणा १६।५४ इष्टकालां- शाः प्रोक्तकालांशेभ्योऽधिकास्तेनोदयो गतः, उभयोरन्तरांशाः ३ । ५४ कलाः २३४ खाभ्राग्निभिर्गुणिताः ७०२०० सूर्याक्रान्तसप्तमवृश्चिकोदयेन ३४३ भक्ता लब्धं क्षेत्रकलाः २०४।३९ सवर्णिता १२२८९ बुधगतिः १०३।३८ सूर्य गतिः५७।२८ अनयोरन्तरेण ४७।१० सवर्णितेन२७७० लब्धं दिनगतम् ४।३५।५८ एवमिष्टदिनात्पूर्वं वैशाखकृष्ण भौमे घट्यः ३४।२ समये उदयो बुधः पश्चिमे एवं सर्वेषां कर्तव्यम् ॥ १३ ॥ अथ विशेषमिन्द्रवज्रयाह- प्राग्दृग्ग्रहश्चेदधिको रवेः स्यादूनोऽथवा पश्चिमदृग्ग्र- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri