पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
ईशावास्यमष्यम् ।

तदमृतत्वस्य कैमुत्यसिद्धत्वादिति । ननु संसारिणो वायोः कथममृतत्वं संभवति यदुपचारेण तर्हीश्वरस्यापि तथाविधममृतत्वं स्यादित्यशङ्कय्वायोर्दैहनाशेऽपि तत्कार्यविज्ञानतिरोभावाभावोऽस्त्येव । वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संट्टब्धानि भवान्त । म्लेच्छन्ति ह्यन्या देवता न वायुः सैषाऽनस्तमिता देवता यद्वायुरिति बृहदारण्यकश्रुतेः । अथ प्रणवप्रतीकं प्रार्थयते-ओमिति ।ॐ ओतत्वादिगुणयुक्त हे क्रतो ज्ञानरूप मां स्मर । मया कृतं ध्यानादिकं च स्मर । अभ्यासस्तात्पर्यार्थः । अभ्यासेनार्थविशेष मन्यत इति यास्कोक्तेः परमात्मकर्तृकं स्मरणं भक्तानुग्रहोन्मुखं त्वमेव । अवतीत्योम् । अव रक्षण इत्यस्माद्धातोरन्येभ्योऽपि दृश्यन्त इति मनिन् ।ततोऽवतेष्टिलोपेश्चेति पञ्चमीनिर्देशांदवतेः परस्य मनिनाष्टालोपे कृते ज्वरत्वरस्रिव्यविमेवामुपधायाश्चेति धातोरकॉरवकारयोरूठौ तयोः सवर्णदीर्घे सति सार्वधातुकेति गुण रूपसिद्धिर्धातोरन्तत्वादुदात्तत्वं त्रिमात्रत्वं प्रातिशाख्यात् ॥ १७ ॥

साक्षात्कारप्रार्थनानन्तरमग्निप्रतीकं भगवन्तं मोक्षं प्रार्थयते--अग्ने नयेति । अगस्त्यवृष्टाऽऽमेयदेवत्या? अन्ते यज्ञान्योगी स्मारपतीति कात्यायनस्मरणात् । हे देव क्रीडादिगुणविशिष्ट हेऽग्नेऽग्निप्रतीक भगवन्नस्मरणात् शोभनेन मार्गेण देवयानलक्षणेन नय गमय । सुपथेति विशेषणं दक्षिणायनमार्गनिवृत्यर्थम् । यतो गतागतलक्षणेन दक्षिणायनमार्गेण निर्विण्णा वयं यतोऽने त्वां याचामहे । पुनर्गमनागमनवर्जितेन शोभनमार्गेणास्मान्कर्मफलविशिष्टान्नय । सुपथेत्यत्र ऋक्पूरब्धः-पथामानक्ष इति अप्रत्ययो नानित्यत्वात्समासान्तविधेः । वृद्धिरादैच् इतिवत् । किमर्थं राये धनाय मुक्तिलक्षणाय । कीदृशस्त्वम् । विश्वानि सर्वाणि वयुनानि कर्माणि प्रज्ञानानि वा विद्वाञ्जानन्किंच जुहुराणं हुछ कौटिल्ये । शानच्, जुहोत्यादित्वेन द्विवादौ सति रूपम् । कुटिलं प्रतिबन्धकवञ्चनात्मकमेनः पापमस्मदस्मत्तः सकाशाद्युयोधिपृथक्कुरु वियोजय नाशयेत्यर्थः । यु मिश्रणामिश्रणयोरदादित्वाच्छब्लोपद्वित्वे छान्दसं हेर्धित्वम् । ततो विशुद्धाय ते तुभ्यम् । अनुदात्तत्वाद्युष्मदादेशः । भूयिष्ठां बहुतरां नमउक्तिं नमस्कारवचन विधेम कुर्याम।ईवृशाभीष्टसाधकस्य तव प्रतिकरणं नमस्कारपरम्परैव नत्वन्यत्प्रत्युपकरणमस्तीति मावः । यद्वा हे देवाग्नेऽस्मान्सुपथा पुनरावृत्तिबर्जितेनार्चि