पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
अनन्ताचार्यकृतभीशावास्यमाष्यम् ।--

रादिमार्गेण राये मोक्षाख्यवित्तीय नय मुक्तिदो मव। कुतो हे देव आसंसारमस्मनुदितानि विश्वानि पूर्णानि मोक्षाय पूर्वाप्तानि वयुनानि सत्कर्माणि । वयुनगिति कर्मनामेति निघण्टूक्तेः । यद्वा वयुनानि श्रवणमनननिदिध्यासपाणि ज्ञानानि मवान्वेद वद्दत्तया वयुनयेति भागवते वायुनशब्दस्य ज्ञानार्थकत्वात् । ननु प्रारब्धकर्मभिर्बद्धस्य तव कथं मोक्षाइत्पत आह--अस्माञ्चुहुराणमल्पान्कुर्वत् । संसारे परिवर्तयदित्यर्थः । र चलन इति धातुः । छन्दसत्वेन ह्वादिरीहशमेनः पापमनिष्टं कर्मे. त्यर्थः । तदस्मदस्मत्तो युयोधि वियोजय वयं च ते तुभ्यं भूयिष्ठ नमःउतिं विधेम । नच प्रकारान्तरेण प्रतिकर्तुं शक्नुम इत्यर्थः ॥ १८॥

इति चत्वारिंश एक एवानुवाकः ।।
   इति श्रीमन्नागदेवमट्टारमजेन प्रथमशाखिना श्रीमदनन्ता:
     चार्येण विद्वज्जनकृपापात्रभूतेन विरचितायां वेदा
        र्थदीपिकाया काण्वशाखीयसंहितामाध्ये
             चत्वारिंशोऽध्यायः ॥
              ॥ ॐ तत्सत् ॥