पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथानन्ताचार्यकृतमीशावास्यभाष्यम् ॥

सर्ववेदैकसंवेद्यं हरिं देवशिखामणिम् ।
देशतः कालतश्चैव गणतोऽनन्तमाश्रये ॥ १ ॥
चत्वारिंशे त्विहाध्याये परमात्मनिरूपणम् ।
क्रियते शोकमोहादिवजितैः परलक्षणैः ॥ २ ॥

ईशा वास्यमित्यस्याध्यायस्य कर्मसु विनियोगो नास्ति। किंतु शुद्ध स्वैकत्वापापविद्धत्वाशरीरत्वसर्वगतत्वाद्यात्मयाथात्म्यप्रतिपादकत्वम् ।तस्माद्विहितकर्मणा शुद्धान्तःकरणस्याधिकारिण आत्मस्वरूपप्रकाशनेन शोकमाहादिसाधनमज्ञानं निवर्य स्वरूपं दर्शयतीत्यभिधेयसंबंन्धप्रयो• जनवानिति व्याख्यायते । ईशा वास्यमात्मदेवत्योऽनुष्टुप्छन्दस्कोऽध्यायों दध्यङ्ङाथर्वण ऋषिद्रष्टा । गर्भाधाना , संस्कारसंस्कृतमधीतवेदं जनितसुतं यथाशक्तिकृतयज्ञं निष्पापं निस्पृहं यमनियमोपेतं मुमुक्षुमुपसन्नं शिष्यं पुत्रं वा ऋषिरुपदिशन्नाह-ईशेति । ईश ऐश्वर्ये किबिन्त ईष्ट इतीट् । सर्वस्येशिता परमेश्वरः । स हि सर्वजन्तूनामात्मत्वात्सर्वमीष्टे।तेनाऽऽत्मनेशा परमेश्वरेणेदं सर्वं प्रत्यक्षप्रमाणसिद्धं विश्वं वास्यम् ।वस आच्छादने । अहलोर्यदिति ण्यत्प्रत्ययो णित्त्वात्स्वरितः । आच्छादनीयं सर्वं तेन व्याप्तमित्यर्थः । स एवाधस्तात्स एवोपरिष्टात । अन्तर्बहिश्च तत्सव व्याप्य नारायणः स्थित इत्यादिश्रुतेः । इयद्वा इदं सर्व- मीशा परब्रह्मणा वास्यं वस निवासे वासितमुत्पादितं स्थापितं नियमितं च । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति ।यमयत्येष त आत्माऽन्तर्याम्यमृत इत्यादिश्रुतेः । न केवलं प्रत्यक्षगम्यमीशा वास्यमपि तु सावरणं ब्रह्माण्ड मित्याह—यदिति । यत्किंचिच्छ्रतिप्रमाणसिद्ध जगत्यां जगत् स्थावरजङ्गमात्मकं शेषं विश्वमीशेनोत्पादित स्थापितं नियमितं चेत्यर्थः । अतः कारणात्तेनेशा त्यक्तेन विसृष्टेन दत्तेन स्वादृष्टानुसारिणा विषयेण भुञ्जीथा भोगाननुभवेः । इतोऽधिकं मा गृधो गृधु अभिकाङ्क्षायां मा काङ्क्षीः । इतो ममाधिकं भवत्विति धियं त्यजेत्यर्थः । परमात्माधीनत्वेन त्वदिच्छाया व्याहत्वादिति भावः। एवं सद्धनं कस्यस्वित्स्विदिति निपातो वितकें न कस्यापीत्यर्थः । स एष सर्वस्य वशी सर्वस्येशानः सर्वमिदं प्रशास्ति यदिदं किंचेत्यादिश्रुतेमुंख्याता परमेश्वरो न स्वामिसंबन्धलिङ्गितमन्पत्प्राणिजातमिति राग्येण भवितव्यमिति तात्पर्यम् ॥ १ ॥