पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
आनन्दमट्टोपाध्यायकृतमीशावास्यमाष्यम् ।


ॐकारस्ततस्तेन सतम् । इदानीं कृतं स्मारयति-कृतं स्मर इति ।लिङ्गोक्तदेवत्यं यजुः । क्रतो क्रतुः संकल्पोऽनेन संकल्पविषयो योगिमिर्लक्ष्यते । हे क्रतों श्रीभगवन्नग्ने स्मर कृतं ब्रह्मचर्ये मया कृतं तत्स्मर न विस्मर्तव्यम् । हे क्रतो गार्हस्थ्ये मया यत्कृतं तच्च स्मर।पुनश्च यत्साधु कृतं तत्सर्वं कृतं स्मर कृतं स्मरेति । आदरार्थं पुनर्वचनम् । अथवा क्रतुशब्देन यज्ञः संबोध्यते हे कतो हे यज्ञ । यज्ञशब्दोपल, क्षितो यज्ञाध्यक्षो यज्ञहविर्भागभुकश्रीभगवान्विष्णुः संबोध्यते श्रीम- गवन्विष्णो कृतं स्मर मया कृतं त्वया कारितं स्मर कृतं स्मर कृतं स्मरेति ॥ १७॥

मार्ग याचते--अग्ने नयेति । आग्नेयी त्रिपू । हे श्रीमगवन्नने हे सर्वज्ञ नय सुपथा दक्षिणमार्गनिवृत्यर्थं सुशब्दः शोमनेन मार्गेण देव- यानेनास्मान्नय प्रापय । राये धनाय कर्मज्ञानफलोपभोगाय वा । अस्मान्यथोक्तज्ञानकर्मकारिणो नयेति संबन्धः । हे देव विश्वानि सर्वाणि कमणि वयुनानि कर्माणि प्रज्ञानानि तदनुष्ठितानि च विद्वा- ज्ञानवांस्त्वं सुपथा नयेति संबन्धः । किंच-युयोध्यस्मज्जुहुराणमेनः । अस्मदस्मत्तः सकाशाज्जुहुराणं कुटिल कुटिलवञ्चनात्मकमेनस्तकृतं पैनः पापं युयोधि योधय पृथकुरु । तते विशुद्धाः सन्त इष्टं फलं प्राप्नुयामेत्यभिप्रायः । किंतु वयमिदानीं किमपि कर्तुं न शक्नुमः । अपि तु भूयिष्ठा बहुतरां नमउक्तिं नमस्कारवचनं ते तुभ्यं विधेम कुर्मः । केवलनमस्कारवचनेन परिचरेमेत्यर्थः ॥ १८ ॥

वन्देऽहं मङ्गलात्मानं मास्वन्तं वेदविग्रहम् । ।
याज्ञवल्क्यं मुनिश्रेष्ठ कृष्ण हरिहरं प्रभुम् ॥ १ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीवासुदेवपुरीपूज्यपादपर-
    मकारुण्यासादितश्रीकृष्णभक्तिसाम्राज्यस्य श्रीमजातवेद-
       महोपाध्यायस्य अनुना चतुर्वेदिश्रीमदानन्दमट्टोपाध्या-
        येन विरचिते काण्ववेदमन्त्रभाष्यसंग्रहे चत्वारिं.
                   शोऽध्यायः ॥
४० ॥

                    ॥ ॐ तत्सत् ।।