पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यमाष्यम् ।

त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे नराभिमानिनि त्वयि । एवं जीवति सति कर्म न लिप्यते कर्मणा न लिप्यत इत्यर्थः । नान्यथेतोऽस्ति । इतोऽस्माद्यथोक्तप्रकारादन्यथा प्रकारान्तरं नास्ति।एको ज्ञानमार्गो द्वितीयः कर्ममार्ग एवं प्रकारद्वयादन्यत्प्र- कारान्तरं नास्तीत्यर्थः । देवताभक्तिरप्युभयात्मिकैव । अतो न विरोधः । एवं चे दशुभं कर्म न लिप्यते । केचिदेवं योजयन्ति- इह लोके कर्माणि यज्ञेन दानेनेत्यादिना मुक्तिसाधनत्वेन विहितानि कर्माणि कुर्वन्नेव शतं समाः संवत्सराणि जिजीविषेदिति व्यत्ययः ।एवमिहैवं त्वयि वर्तमाने सति तव मुक्तिरास्त्विति शेषः । नान्यथेतोऽस्ति।इतः प्रकारादन्यथा मुक्तिर्नास्तीत्येतदुतं भवति । यथा स्वर्गप्राप्तेननाभूता विशेषास्तथा मुक्तेर्न मार्गभेदोऽस्त्यपि त्वेक एव मार्गो ज्ञानलक्षणः कर्म लिप्यते नास्ति येन प्रकारान्तरेण विद्यमानेन कर्म लिप्यते तथा प्रकारान्तरं नास्तीत्यर्थः । अतः शास्त्रविहितान्यग्निहोत्रादीनि कर्माणि कुर्वन्नेव जिजीविषेदिति । कथं पुनरिदमवगम्यत आद्येन मन्त्रेण ससंन्यासज्ञाननिष्ठोक्ता द्वितीयेन तदशक्तस्य कर्मनिष्ठति ज्ञानकर्मणोर्विशेषोपरोधं पर्वतसर्षपवदेवोक्तं न स्मरसि किमित्याद्युक्तम् । यो जिजीविषेत्स कर्म कुर्वन्नेवेति । ईशा वास्यमिदं सर्वं यत्किंच जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनमिति । तेन जीविते मरणे वा गृधिं मा कुर्वित्यरण्यामियादिति पदमतो न पुनरियादिति व्यासशासनात् । उभयोः फलभेदं च वक्ष्यति । इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः । क्रियापथश्चैव पुरस्तात्संन्यासपथश्च तयोर्यास एवात्यरेचयदिति तैत्तिरीयके । द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च सुभाषित इत्यादि पुत्राय विचार्य निश्चितमुक्तं श्रीवेदव्यासेन वेदाचार्येण । श्रीभगवतालोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन सांख्यानां कर्मयोगेण योगिनामिति । विभागं चानयोर्दर्शयिष्यामः ॥ २ ॥ अथेदानीमविद्वन्निन्दाऽऽरभ्यते विद्वत्पशं सार्थम्-असुर्या नाम त इति।परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुरा असुषु रमन्त इति । तेषां संभूता लोका असुर्या नामशब्दः प्रसिद्धवचनस्ते लोकाः कर्मफलानि जन्मानि येषु लोक्यन्ते दृश्यन्ते भुज्यन्त इति । अन्धेनादर्शनात्मकेन तमसाऽज्ञानलक्षणेनान्धकारेणाऽऽवृता आच्छादितास्तान्स्थावरांस्ताँ-