पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामचन्द्रपण्डितकृता-

सूत्रं मरुद्यातु वणुर्ममेदं मस्मान्तमुवी प्रणवास्मकरस्वम् ।
संकल्प्य पत्कर्म कृतं मयेष्ठं प्राप्यं च लोकं मम संस्मराय ॥ १ ॥
      ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।
      पूर्णः पञ्चदशो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

अर्थ कर्मकृत्सर्वायमेषु परिचरितमग्निं प्रार्थयते-अग्ने नयेति । हे देव दीव्थति दीप्यते इति देवो द्योतनात्मकाग्नेऽस्मास्त्वदुपासकान्सुपथा गतागतरहितेन मार्गेण राये भोग्याचे फलाय मुक्तिरुपाय तादर्त्थ्थे चतुर्थी तदर्थ नय प्रापय । यतो मवान्विश्वानि सर्वाणि वयुनानि ज्ञानानि कर्माणि वा विद्वाञ्जानन् । किंध जुहुराणं हुर्छः सनो लुक्छलोश्चेति सिद्धं कौटिल्यं वञ्चनात्मकं व्यवहारार्थमाचरितमेनः पापमस्मदस्मत्तो युयोध्यमिश्रितं कुरु नाशयेत्यर्थः । अमिश्रणार्थकाधुधातोरादादिकादपि बहुलं छन्दसीति श्लुरङितश्चेति हेर्धिर्वा छन्दसत्यपित्त्वविकल्पान्ङिस्वामान गुणः । निष्पापत्वे मुक्तियोग्यत्वं स्यादिति भावः । यतोऽधुना वयं नमस्कारमपि कर्तुमशक्ताः शरीरापाटवात्किमुतान्यपरिचर्यामतस्ते तव भूयिष्ठां बहुतरां नमउक्तिं नमस्कारवचन विधेमोत्तमपुरुष आशीर्लिङो बहुववचनं छन्दस्युभयथेति सार्वधातुकत्वमङालोपः क्रियाम।नमस्कारेण वै खल्वपीति वचनान्नमोऽस्तु नमोऽस्त्विति बुम एताषतैवत्त्वं प्रसन्नो भवेति तात्पर्यम् ॥ १६ ॥ अत्रायं संग्राहकः श्लोकः-

ज्ञानानि सर्वाणि विदंस्त्वमग्ने संप्रापयाम्मान्सुपथा विमुक्तिम् ॥
कौटिल्यमेनः कुरु नः पृथक्त्वां कुर्मो नमोऽन्ते बक्षुधा स्ववाश्चा ॥१॥
ईशावास्यस्य विवृतौ कृताया रामशर्मणा ।
संपूर्णः षोडशो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

अथ पुनरादित्यान्तर्यामिपुरुषोपासनामभेदेन वर्णयन्नैकात्म्यमुपसंह रति-हिरण्मयेनेति । हिरण्मयेन हिरण्यस्य विकारो हिरण्मयं तदिव प्रकाशात्मकं तेन पात्रेण पिबन्ति रश्मयो रसान्यत्र स्थितास्तेन बिम्बेन सत्यस्य । सत्यस्य सत्यमिति श्रुतेर्बह्मणो मुखं मुखमिव मुखं प्रधानं रूपमपिहितमाच्छादितं सर्वजनैरज्ञातमस्ति । तथाऽपि यः प्रसिद्धोऽसौ प्राकृतजनानां परोक्ष आदित्ये सूर्यमण्डले स्वयंप्रकाशः सकलशक्त्याधारमूतः पुरुषः स वा अयं पुरुषः सर्वासु पूर्षु पुरिशय इति श्रुतेः । अन्त:र्याम्यस्ति स पुनरसविस्यनेनावधारणं स एव । अथवैतच्छदार्थोऽदः-