पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
ईशावास्यरहस्यविवृतिः ।

मान्यः,पन्था विद्यतेऽयमायेति श्रुतेः ॥ १४ ॥ अत्रार्य संग्राहकः श्लोकः-

कर्माऽऽस्मविज्ञानमपि क्रमेण संपाद्यमेकेन नरेण वेद ।।
यः कर्मणा चित्तषिशुद्धिमाप्य स विद्ययाऽऽप्रोत्यमुतं हि विद्वान॥१॥
   ईशावास्यस्य विवृतौ कृताय रामशर्मणा ।
   पूर्णश्चतुर्दशो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

प्रथमव्याख्यायामुक्तोपासनावान्योगी देवतामन्ते प्रार्थयते-वायुर-निलमिति । द्वितीयव्याख्यायां त्वात्मज्ञस्याऽऽप्तकामत्वेन देहान्तेऽन्यत्र गमनं नास्त्याप्तकामो भवति । न तस्य प्राणा उत्क्रामन्यत्रैव समवनीयन्ते बह्मव सन्बह्माप्येतीति श्रुतेः । न च प्रार्थ्यं देवतान्तरं य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं मवतीतिधुतेस्तस्य सर्वात्मकत्वादसंकल्पत्वाञ्च। तमक्रतुः पश्यति वीतशोक इत्युक्तत्वात् । अत आत्मज्ञवन्नान्यस्यात्रैव कृतकृत्यतेति निदर्शयितुं सिंहावलोकनन्यायेन पूर्वोक्तव्याकृताव्याकृतो पासनावान्देवतान्सरोपासनावांश्च लोकान्तरगमनयोग्यो योगी देवतामन्ते प्रार्थयेतेति श्रुतिरुपदिशति-वायुरिति । मम वायुः शरीरस्थः प्राणः प्राणोपलक्षितं लिङ्गशरीरमुत्क्रान्तं सदमृतं मत्युनाऽनाप्तं तानि मृत्युः श्रमो भूत्वोपयेम इति प्रक्रम्याथेममेव नाऽऽप्रोद्योऽयं मध्यमः प्राण इति श्रुतेः। अनिलं सूत्रात्मानं प्राप्नोत्विति शेषः । यदा वै पुरुषोऽस्माल्लोकात्प्रैतीत्यादिना वायोरेव परलोकप्रापकत्वोक्तेः । अथेदं स्थूलं शरीरं भस्मान्तं भस्मैवान्तः परिणामो यस्य तादृशं पृथिव्यंशत्वादत्रैव तिष्ठत्विति तात्पर्यम् । ओमिति ब्रह्मनाम । अवति प्राप्नोति सर्वान्पदार्थानथवाऽवति रक्षति सर्वं भूतजातम् । अथवाऽवति दीप्यत इति स्वयंप्रकाशं ब्रह्म । ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृत इति गीतावाक्यात् । तद्रूप क्रतो क्रतुर्यज्ञः । तद्धेतुत्वात्संकल्पोऽपि क्रतुः । यथा ऋतुर्भवति तत्कर्म कुरुत इति श्रुतेः । हे संकल्प स्मर । यन्ममेष्टं तत्स्मर। यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावित इति भगवद्वाक्यात्न्क्लिबे कुल्पते प्राप्तुं योग्यो भवतीति क्लिप्क्विबिमागमश्छन्दृसस्तस्मै क्लिवे जशादेशोऽयस्मयादित्वेन पदत्वात् । मया प्राप्तुं प्रोग्याय लोकाय कियार्थीपपदस्येति कर्मणि चतुर्थी तं, दातुं स्मर स्मरणविषयं कुरु कृतं यन्मया बाल्यप्रभृत्यनुष्ठितं तत्स्मर स्मरेत्यस्य त्रिरावृत्तिः संभ्रमेण प्रवृत्तत्वात् ॥ १५॥ अत्रायं संग्राहकः श्लोकः-