पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
उवटार्यकृतम्-

वृनुच्छित्तिधर्माऽस्ति यो यमनियमैः संबंन्ध्यते । एवं येऽध्वनिमुतते तेऽज्ञानलक्षणं तमः प्रविशन्ति । ततोऽपि भूयो : बहुंतरमिवामर्थकमन्धं तमः प्रविशन्ति । ये उ उकारः कर्मोपग्रहणार्थाय ये संभूत्यामेव रता आत्मैवास्ति नान्यत्किंचिदस्तीत्यभिप्रायः । कर्मपराङ्मुखा यत्कर्मकाण्डज्ञानकाण्डयरसंबन्ध इत्पभिप्रायः । स्वबुद्धिफल्गुतां विभावयन्त आत्मज्ञानमात्र एधे रताः ॥९॥

 । अन्यदेव फलमाहुः संभवात्संभवपरिज्ञानादन्यादाडुः फलमसंमेषादसंभवपरिज्ञानात् । इत्येवं शुश्रुम् श्रुतवन्तो वयं धीराणां वचांसि ये धीरा नोऽस्माकं तद्रूह्य विचचक्षिरे व्याख्यातवन्तः ॥ १० ॥ . संभूतिं च । समस्तस्य जगतः संभवैकहेतुं च परं ब्रह्म विनाशं च विनाशि च शरीरं यो योगी तदुभयमेव वेद जानाति सहैकीभूतं शरीरग्रहणेन ज्ञानोत्पत्तिहेतानि कर्माणि करोति स विनाशेन विनाशिना शरीरेण मृत्युं तीर्त्वासेभूस्याऽऽत्मज्ञानेन विज्ञानेनामृतमश्नुतेऽमृतत्वं प्राप्नोति ॥ ११ ॥

  अन्धं तमः प्रविशन्ति । अज्ञानलक्षणं तमः प्रविशन्ति येऽविद्या स्वर्गार्थानि कर्माण्युपासतेऽनुतिष्ठन्ति ततोऽपि ते भूय इव बहुतरं तमःप्रविशन्ति । ये पुनर्विद्यायामेव रता आत्मज्ञान एवं त्यक्तकर्माणोरताः ॥ १२॥

 । अन्यदेव । अन्यदेव फलमाहुर्विद्याया आत्मज्ञानादन्यञ्चाऽऽहुरवि- थायाः कर्मण इति व्याख्यातम् ।। १३ ॥ • विद्यां च । आत्मज्ञानं चाविद्यां कर्म च यस्तदुमयं वेद जानाति है- कीभूत कर्मकाण्डं ज्ञानकाण्डस्य गुणभूतमथ कर्मकाण्डं ज्ञानकाण्ड चैकीकृत्याविद्यया कर्मकाण्डेन मृत्युं तीर्वोत्तीर्य कृतकृत्यो भूत्वा विद्यया ब्रह्मपरिज्ञानेनामृतत्वं मोक्षमश्नुते प्राप्नोति ॥ १४ ॥

  इदानमित्थं कृतबह्मोपासनस्य योगिनः शरीरपातोसरकाले यद्भवति सेवाह-वापुरनिलम् । वायुग्रहणमिन्द्रियाण्येकादश महाभूतानि पश्च जीवात्मैक एवं सप्तदशकलिङ्गोपलक्षणार्थं वायुः प्राणोऽनिलं स्वकीय प्रकृतिमापद्यतेऽमृतं परं ब्रह्म तद्धि तद्विज्ञाय संपद्यते । अथेदं स्थूल- शरीर कीदृशं तदा भवति भस्मैव भवति कृतप्रयोजनकत्वात् । इदानीं योगिन आलम्बनभूतमक्षरं कथ्यते-ॐ नाम वा प्रतिमा वा ब्रह्मणः । इदानीमन्तकाले योगी स्मरणं करोति । क्रतो स्मर। योऽग्निर्बह्मचर्या-


१ क. °च्छिमध° ।