पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यभाष्यम् ।-

अन्य परिवरितः स मैनःश्वासरूपेणावस्थितः संबोध्यते । हे क्रतो भी स्मरेदानीसुपस्थितः प्रत्युपकारस्य काल इत्यभिप्रायः । क्रतुर्वा पर्श संबोध्यते । क्रतो स्मर क्लिबे लोकाय स्मर क्लप्ताय् लोकाय स्मर कृतं स्मर ममा यत्कृतं तत्स्मर ॥ १५ ॥

असे नय । हेऽसे नय सुपथा देवयानेन मार्गेण राधे मुक्तिलक्षणाच धनायास्मान्विश्वानि सर्वाणि देव दानादिगुणयुक्त वयुनानि प्रज्ञामानि विद्वाञ्चानानो सुयोधि पृथक्कुरु च प्रतिबन्धकमेनः । यतो बहुतरो तव नमस्कारोक्तिं कूर्मा व्याख्यातायाः पुनर्वचनं विशेषार्थम् ॥ १६ ॥

 इदानीमादित्योपासनमहि-हिरण्मयेन पात्रेण । यद्यपि हिरण्मय- रुपेण पात्रेण पिबन्त्यस्मिन्नवस्थितन्त्रसाश्मय इति पानं मण्यात मण्डलेन सस्यस्याविनाशिनः पुरुषस्थापिहितमन्तर्हितं मुखें शरीर तथाऽपियोऽसावादिये पुरुषो योगिभिरुपलभ्यते सोऽसावहमस्मि ।इव चोप-सन कुर्यात् । ॐ वं ब्रह्म । ओमिति नामनिर्देशः । समिति पनिवैशः । आकाशरूपं ब्रह्म ध्यायेत् । आत्मत्वेने मनोभूरचेतन जाकाशचेतमस्त्वारमा तयषा विज्ञानघनानन्दं ब्रह्म तत्राऽऽनन्दप्रतिषाकं वाक्यतथा से यो मनुष्याणां राद्धः समृद्धो भवतीत्युपक्रम्याथ थे शत प्रजा-पतिलोक आनन्दाः स एको ब्रह्मलोक आनन्छ इस्यम्तम् । तथा. सर्वनियम्य दर्शयति--एतस्य वा अक्षरस्य प्रशासने गार्गस्पिन्नम्।द्यावापृथिवी विधृते तिष्ठते इति । तथा सर्वज्ञत्वं दर्शयति-तद्यथाएतदक्षरं गाग्र्यद्दष्टं द्वष्ट्रित्यादि । तथा सत्यसंकल्पादयोऽस्य गुणाः भूयनो सत्यसंकल्पः सत्यभूतिरित्यादयः । एवं तर्हि एतद्वै तदक्षर गागि यस्मि-भाकाश ओतश्च प्रोतश्चेति सामान्यायाकाशशब्देनैवैतदूपं मामिहितं स्यादित्ययमेव ब्रह्मधिस्सिद्धान्तः ॥ १७ ।। {{bold|इति श्रीमदमट्टोपाध्याघारमगसकलनिगमविचूडामणिश्री- दुवटमार्यविरचिते थीयजुर्वेदस्य वाजसनेयपश्चदशमेदा- बान्तरमाध्यदिनशातासंहितामार्थप्रकाशमाष्ये चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥

समाप्तमिदमुवटार्यमाष्यम् ॥


  • लावोत वा ।

१. मनसि वासनारूणावस्थितिः सं° । ।क, “वं सुषिरं ।। ६. ५ सपुर ।