पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यभाष्यम् ।-

सर्वस्यास्य प्राणिजातस्य बाह्यतो जडरूपेण व्यवस्थितमास्ते चेतनाचेतनरूपमनन्तं सर्वगतं ब्रह्मेत्यर्थः । अस्या उपासनाया अर्चिरादिचिन्तनं नास्तीति केचिदाहुरिहैव ब्रह्मप्राप्तेः ॥ ५ ॥

 यस्तु । सुशब्दो विशेषणार्थः । यः पुनः सर्वाणि भूतानि चेतनाचेत मान्यात्मन्नात्मन्येवानुपश्यति मय्येव सर्वाणि भूतान्यवस्थितानि न मद्य- तिरिक्तान्यहमेव परं ब्रह्म सर्वभूतेषु चाऽऽत्मानमवस्थितमव्यतिरिक्तं पश्यति ततो न विचिकित्सति । एवं पश्यतो योगिनो हि सर्वाणि भूतानि परब्रह्मरूपाण्यात्मसंस्थितानि भवन्ति विज्ञानघनानन्दैकवादित्यतो विचारो निवर्तते ॥ ६ ॥

 किंच-यस्मिन्सर्वाणि । यस्मिन्नवस्थाविशेषे सर्वाणि भूतानि चेतना- चेतनान्यात्मैवाभूत्समवति विजानते आत्मैवेदं सर्वम् । सर्वं खल्विदं ब्रह्म त्येवमादिवाक्यविचारणावधृतविज्ञानस्य कृतचेतसोऽवस्थाविशेषे तत्र तस्यामवस्थायां योगिनः को मोहः कः शोको न कश्चिदपीत्यभिप्रायः ।शोकमोहावपरिज्ञाततत्त्वस्य भवतो नैकत्वमनुपश्यतो ध्यायतः ॥ ७ ॥

स पर्यगात् । जगती । य एवमात्मानमुपास्ते स पर्यगात्परिगच्छति शुक्रं शुक्लं विज्ञानानन्दस्वभावमचिन्त्यशक्तिमकायं न विद्यते कायः शरीरं यस्य स तथोक्तोऽवणं कायरहितत्वादेवान्नाविरं स्नायुरहितमका- यत्वादेव शुद्धमनुपहतं सत्वरजस्तमोमिरपापविद्धं क्लेशकर्मविपाकाशयैरसंस्पृष्टमकायमव्रणमन्नाविरमिति पुनरुक्तान्यभ्यासे मूर्यासमर्थं मन्यन्त इस्यदोषः । इत्थंभूतं ब्रह्म प्रतिपद्यते । अथाऽऽत्मोपासनायुक्तस्य फलमाह—यश्च कविः क्रान्तदर्शनो मनीषी मेधावी परिभूः सर्वतो मविता विज्ञानबलात्स्वयंभूः स्वयं ज्ञानबलाद्वह्मरूपेण मविता याथातथ्यतोऽथन्व्यदधायथास्वरूपमर्थान्विहितवान् । त्यक्तस्वस्वामिसंबन्धैरथैयेत. नाचेतनैरुपभोगं कृतवान् । शाश्वतीभ्योऽनन्ताभ्यः समाभ्योऽर्थायानन्त- वर्षप्राप्तये च कर्म कृतवान् । ननु कर्मजाड्याल्लोकः कर्मवानेव भवति । सत्यमात्मसंस्कारकं तु कर्म ब्रह्मभावजनकं स्यात्तस्मात्सोऽपि गच्छति शुक्रमकायं ब्रह्म ।।८।।

  इत उत्तरमुपासनामन्त्राः प्रोच्यन्ते–अन्धं तमः । पडनुष्टुभो लोकायतिकाः प्रस्तूय निन्द्यन्ते येषामेतद्दर्शनं जलबुद्बुद्वज्जीवा मशक्तिवद्विज्ञानमित्यन्धं तमः प्रविशन्ति । ये चासंभूतिमुपासते मृतस्य सतः पुनः संभवो नास्त्यतः शरीरग्रहणावस्माकं मुक्तिरेव न हि विज्ञानारमा कश्चि: