पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
ईशावास्योपनिषत्सटीकमाष्योपेता।

शा• भा• चाम । अमृतमश्नुत इत्यापेक्षिकममृतं विद्याशब्देन परमात्मविद्याग्रहणे हिरण्मयेनेत्यादिना द्वारमार्गादियाचनमनुपपन्नं स्यात्त:
स्मोदुपासनया समुच्चयो न परमात्मविज्ञानेनेति यथाऽस्माभिव्यर्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते ॥ १८ ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीशंकरभगवतः कृतौ वाजसनेयसंहितोपनिषद्भाष्यं संपूर्णम् ॥

॥ॐ तत्सत् ॥



अ० टी० ब्रह्मात्मैकत्वं तु साक्षीदनुभवतो न चोदना संभवति कामाभावात्कामिनो हि सर्वाश्चोदनाः । * अकामिनः क्रिया काचिदृश्यते नेह कस्य चित् । यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् ' इति स्मरणात् । विद्वच्छरीरस्थितिहेत्वविद्यालेशाश्रय कर्मशेषनिमित्तं तु विदुषो भिक्षाटनादि, न कर्म, चोदनाभावास्कितु यावत्प्राणश- रीरसंयोगभावि तस्कर्माभासं तच्च विद्वान्न स्वगतं मन्यते कर्माध्यासोपादानाविद्याया असंभवानैव किंचित्करोमीति प्रत्ययाचेति भावः । यदुक्तममृतशब्देन मुख्यमेवामतत्वं किं न गृह्यते । विद्याशब्देन च परमात्मविद्येति तत्राऽऽह–अमृतमिति। मुख्यामृतस्वग्रहणे हिरण्मयादिमन्त्रेण द्वारमार्गयाचनमनुपपन्नं स्यात् । न तस्य प्राणा उत्क्रामन्यत्र ब्रह्म समश्नुत इत्यादिश्रुतेः । ततो मुख्यार्थबाधाहौणार्थग्रहणं युक्तमित्यर्थः । यस्मार्थान्तरं न संगच्छते तस्मादित्युपसंहारः ।। १८ ।। ईशाप्रभृतिभाष्यस्य शांकरस्य परात्मनः । मन्दोपकृतिसिद्धयर्थं प्रणीतं टिप्पणे स्फुटम् ।

इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दभगवत्पूज्यपादशिष्यभगवदानन्द ज्ञानकृता वाजसनेयसंहितोपनिषद्भाष्यटीका समाप्ती ॥ ॐ तत्सत् ॥


१ क, ख, ग, झ. म. ट. °स्माद्यथोपा° । ३ घ. छ, ज, ट, °ते किंचितत्त° । ३ घ. . . ज, इ. °तेः । अतो मुख्यार्थे ब° ।