पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
सटीकभाष्योपेता।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउतिं विधेम ॥ १८ ॥
इत्युपनिषद् ॥ इति वाजसनेयसंहितोपनिषत्संपूर्णा ॥
ॐ पूर्णमदः० शिष्यते ।
  ॐ शान्तिः शान्तिः शान्तिः ॥


शा० भा० ध्वरे पशु हिंस्यादिति । एवं विद्याविद्ययोरपि स्यात् । विद्याकर्मणोश्च समुच्चयो न दूरमेते विपरीते विषूची अविद्या या च विद्ये- तिश्रुतेः । विद्यां चाविद्यां चेतिवचनादविरोध इति चेन्न । हेतुस्वरूपफलविरोधात् । विद्याविद्याविरोधाविरोधयोर्विकल्पासंभवात्समुच्च: यविधानादविरोध एवेति चेन्न । सहसंभवानुपपत्तेः । क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेन्न । विद्योत्पत्तावविद्याया ह्यस्तत्वात्तदा- श्रयेऽविद्यानुपपत्तेः । न ह्यग्निरुष्णः प्रकाशश्चेति विज्ञानोत्पत्ती यस्मिन्नश्रये तदुत्पन्नं तस्मिन्नेवाऽऽश्रये शीतोऽग्निरप्रकाशो वेत्यविद्याया उत्पत्तिर्नापि संशयोऽज्ञानं वा । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यत इति शोकमोहाद्यसंभवश्रुतेः । अविद्यासंभवात्तदुपादानस्य कर्मणोऽप्यनुपपत्तिमवो-


० टी० सिद्धान्ती शास्त्रसिद्ध एवं विरोध इत्याह-न दूरमेते इति। विधूची नानागती विद्याविद्ये दूरं विपरीते अतिशयेन विरुद्धे इत्यर्थः । सहसंभवानुपपत्तेरिति । कोऽनुपपत्तिः । काठके विरोधश्रवणात् । तद्गतविद्याविद्ययोर्विरोधोऽस्तु । इह स्वविरोधश्रवणादविरोधो भविष्यतीति न च वाच्यम् । विरोधाविरोधयोः सिद्धत्वेन विकल्पासंभवादुदितानुदितहोमयोर्हि पुरुषतन्त्रत्वाद्युक्तो विकल्प इत्युक्तं, तछंविरोध एवास्तु समुच्चयविधिबलादिति चेन्न । मुख्यब्रह्मविद्याविद्ययोः शुक्तिविद्याविद्ययो. रिव सहसंभवानुपपत्तेः समुच्चयविधिरसिद्धः । सिद्धे समुच्चयविधौ तहलादविरोधाव- गमोऽविरोधावगमाच्च समचयसिद्धिरित्यन्योन्याश्रयः स्यादित्यर्थः । सहसंभवानुपपत्तावपि क्रमेणैकाश्रये विद्याविद्ये स्यातामिति चेद्यदि पूर्वमाविद्या पश्चात्तु विद्याति क्रमस्तहष्यत एवं यदि पश्चात्तर्घसंभव इत्याह ने विद्योत्पत्ताविति । पर्वसिद्धाया अविद्यायाः प्रध्वस्तत्वादन्यस्याश्चोत्पत्तौ कारणासंभवान्मूलाभावेन भ्रमसंशयाग्रहणानामपि विदुषोऽनुपपत्तिरित्यर्थः । विद्योत्पत्तैः मा भूदविद्या कर्म तु भविष्यति विदुषोऽपि व्याख्यानभिक्षाटनादिदर्शनादित्याशङ्कयाऽऽह-अविद्या- संभवादिति । चोदनाप्रयुक्तानुष्ठानं हि कर्म ज्ञानेन सह तव समुच्चिचीषितं}}


१ घ. छ. चे. छ. जे ट. . ति ज्ञातेत श्रु° । २ ग घ. चे, अ, ट. ४ विरोध” ।