पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
ईशावास्योपनिषत्-

ततो भूय इव ते तमो य उ वियाया५ रताः ॥ ९ ॥


शा० भा० ईशावास्यमिदं सर्वं मा गधः कस्य स्विद्धनमित्यज्ञान जिजीविषूणां ज्ञाननिष्ठासंभवे कुर्वन्नेवेह कर्माणि जिजीविषेदिति कर्मनिछोक्ता द्वितीयो वेदार्थः । अनयोश्च निष्ठयोर्विभागो मन्त्रप्रदर्शितयोबृहदारण्यकेऽपि प्रदर्शितः सोऽकामयत जाया मे स्यादित्यादिना ।अज्ञस्य कामिनः कर्माणीति मन एवास्याऽऽत्मा वाग्जायेत्यादिवचनात् । अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितमवगम्यते । तथा च तत्फलं सप्तन्नसर्गस्तेष्वात्मभावेनाऽऽत्मस्वरूपावस्थानं जायाचेषणात्रयसंन्यासेन चाऽऽत्मविदां कर्मनिष्ठाप्रतिकूल्येनाऽऽत्मस्वरूपनिष्टैव दर्शिता किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक


आ० टी० सर्वोऽप्युपनिषदेकं ब्रह्मविद्याप्रकरणं ततः प्रकरणभेदकरणमनुचितमिति । तदसत् । प्राणाद्युपासनविधानस्याप्युपनिषत्सु दर्शनात् । न च तदपि ब्रह्मज्ञानाङ्गमितिवाच्यम् । पृथक्फलश्रवणात् । तेनापि व्याकृताव्याकृतोपासनसमुच्चयविधानस्य प्रकरणभेदेनैवेष्टत्वाच्याकृताव्याकृतोपासनेस्य प्रकारान्तरत्वात्तस्माद्यथा कर्मकाण्डेऽग्नि- होत्रादिप्रकरणं भिन्नमेवेष्यते भित्राधिकारत्वात्तत्तत्कर्मणस्तथोपनिषत्स्वपि भिन्ना: धिकारत्वोत्कर्माविरुद्धतद्विरुद्धविद्याप्रकरणभेदो न विरुध्यते । मन्त्रार्थे ब्राह्मणसंमतिं दर्शयितुमुपक्रमते-अनयोश्चेत्यादिना । तत्र वाक्ये कथमज्ञत्वमवगम्यत इत्याशङ्कयाऽऽह-मन एवेति । जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति कामयमानस्य सर्वथैव बाह्यो जायादिर्यदा न संपद्यते तदाऽत्म- जायादिसंपात्तं दर्शयति–एतच्चाज्ञत्वालङ्गं मनआदिप्वात्मत्वाद्याभिमानस्याज्ञान- कार्यत्वात् । यथा च बाह्यकामिन्यलाभे सुप्तो मनोविजृम्भितकामिनीमुपभुञ्जानोंऽज्ञः प्रसिद्धस्तद्वदयमपीत्यर्थः । तेषां च कर्मणां फलं संसाराप्तिरेवेत्यपि तत्रैव दर्शितमित्याह-तथा चेति । एकं साधारणमन्नं यदिदमद्यते द्वे देवानां हुतप्रहुते दर्शपूर्णमासी वा त्रीण्यस्य भोगसाधनानि मनोवाक्प्राणलक्षणानि पश्वर्थमकं तत्पय इति सप्तानसग दार्शतः श्रुत्या यत्ससान्नानि मेधया तपसाऽजनयत्पितेत्यादिना ।अवैकैको यजमान एवं विहितप्रतिषिद्धज्ञानकर्मानुष्ठानात्सर्वस्य संसारस्य साक्षात्परम्पर्याभ्यां जनकत्वात्पितोच्यते । तेषु च सृष्टेष्वनेषु तस्य पितुरह: मिदं ममेदमित्यात्मस्वाध्यासेन मनआदिष्वितरेषु च संबन्धाध्यासेनावस्थानं संसारः प्रसिद्ध इत्यर्थः । एवं मन्त्रप्रदर्शिते निष्ठाद्वये ब्राह्मणसंमतिं दर्शथित्वा प्रकरणविभाग


१ च, °वसूपनिषत्स्वेकं । २ क. इ. °तु स्वेना । ३.ज. तेन भास्करेणापि । ४ घ. इ. , °नस्पोपक्रान्तत्वा ५ छ, ज, प्रकान्तत्वा, ६ क. अ. ध्यात्म जा ७ ६, ७, ज.ठ, त्रीणि स्वस्य । ८ ज. स. `त्रैको ।