पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
सटीकभाष्योपेता।

से पर्यगच्छुक्रमकायमव्रणमस्राविर शुद्धमपाप-
विद्धम् । कविर्मनीषी परिभूः स्वयंभूर्याथातथ्य-
तोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥

  • अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।।


मा० भा• योऽयमतीतैर्मन्त्रैरुक्त आत्मा स स्वेन रूपेण किंलक्षण इत्याहायमं मन्त्रः–स पर्यगात्स यथोक्त आत्मा फ्यंगात्पर समन्तादगातवानाकाशवद्यापीत्यर्थः । शुक्रं शुद्धं ज्योतिष्मद्दीप्तिमानित्यर्थः ।अकायमशरीरो लिङ्गशरीरवर्जित इत्यर्थः । अत्रणमक्षतम् ।अस्त्राविरं स्त्रवहाः शिरा यस्मिन्न विद्यन्त इत्यस्त्राविरम् । अत्रणमस्त्राविरमित्याभ्यां स्थूलशरीरप्रतिषेधः । शुद्धं निर्मलमविद्यामलरहितमिति कारणशरीरप्रतिषेधः । अपापविद्धं धर्माधर्मादिपापवर्जितम् । शुक्रमित्यादीनि वांचांसि पुंलिङ्गत्वेन परिणेयानि स पर्यगादित्युपक्रम्य कविर्मनीषीत्यादिना पुलिङ्गत्वेनोपसंहारात् ।कविः क्रान्तदर्शी सर्वदृक् । नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेः । मनीषी मनस ईषिता सर्वज्ञ ईश्वर इत्यर्थः । परिभूः सर्वेषां पर्युपरि भवतीति परिभूः। स्वयंभूः स्वयमेव भवतीति येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयंभूः । स नित्यमुक्त ईश्वरो यथातथ्यतः सर्वज्ञत्वाद्यथातथा भावो यथातथ्यं तस्माद्यथाभूतकर्मफलसाधनतोऽर्थान्कर्तव्यपदार्थान्व्यदधाद्विहितवा-न्यथानुरूपं व्यमजदित्यर्थः। शाष्वतीभ्यो नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्य इत्यर्थः ॥ ८॥ अत्राऽऽद्येन मन्त्रेण सर्वेषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः ।


० टी० योऽयमिति । धातुः । स्रावयन्ति शरीरमिति स्नावाः शिराः क्रान्तपतिक्रान्तं नष्टमित्युपलक्षणं भूतभविष्यद्वर्तमानदर्शी ॥ ८ ॥   प्रकरणविभागं दिदर्शयिषुवृत्तमनुवदति अत्राऽऽद्येनेति । यदुक्तं भास्करेण


  • उवटभाष्ये शावास्यरहस्येशावास्यविवृतिषु तु नवमदशमयोर्मन्त्रयोद्वादशत्रयोदशयोश्च य.

थासंख्यं वैपत्यं तथा चतुर्दशैकादशयोवैपरीत्यं तथाऽमे नयेति मन्त्रः षोडशः । तथा वायुरनिल मिति पश्चदशः । किच वायुरनिलमित्यस्योत्तरार्धस्थाने ॐ क्रतो स्मर क्लिबे स्मर कृतः स्मरेति तथा हिरण्मयेनेति सप्तदशः । किंच हिरण्मयेनेत्यस्योत्तरार्धस्थाने योऽसावादिये पुरुषः सोऽसावहम्॥१७॥ ॐ से ब्रक्षेति तथा पूषन्नेकर्षइति मन्त्रो नास्त्येव तथाऽसुर्य नामेतिमन्त्रान्तर्गतप्रेत्याभिगछन्तीत्यस्य स्थाने प्रेत्यापि गच्छन्तीति पाठस्तथा षष्ठमन्त्रस्थविजुगप्सत इत्यस्य स्थाने विचिकिसतत पाठः। किं च दशममन्त्रस्य पूर्वार्धस्य स्थाने ' अन्यदेवाइर्वियाया अन्यदाहुरविद्यायाः'एवं पाठ इति शेयम् ।

१ क, ३. ज. ३ ईशिता ।