पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
ईशावास्योपनिषत्-

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चाऽऽत्मानं ततो न विजुगुप्सते ।। ६ ।।
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।।
तत्र को मेहः कः शेक एकत्वमनुपश्यतः ॥ ७ ॥


१० भा० यस्तु । यः परिव्राड्मुमुक्षुः सर्वाणि भूतान्यव्यक्तादीनि स्थाव रान्तान्यात्मन्येवानुपश्यत्यात्मव्यतिरिक्तानि न पश्यतीत्यर्थः । सर्व भूतेषु च तेष्वेव चाऽऽत्मानं तेषामपि भूतानां स्वमात्मानमात्मत्वेन यथाऽस्य देहस्य कार्यकारणसंघातस्याऽऽत्माऽहं सर्व प्रत्ययसाक्षिभूतश्चेतयिता केवलो निर्गुणोऽनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवाऽऽत्मेति सर्वभूतेषु चाऽऽत्मानं निर्विशेषं यस्त्वनुपश्यति से ततस्तस्मादेव दर्शनान्न विजुगुप्सते विजुगुप्सां घृणां न करोति । प्राप्तस्यैवानुवादोऽयम् । सर्वा हि घृणाऽऽत्मनोऽन्यदुष्टं पश्यतो भवत्यास्मानमेवात्यन्तविशुद्धं निरन्तरं पश्यतो न घृणानिमित्तमर्थान्तरमस्तीति प्राप्तमेव । ततो न विजुगुप्सत इति ॥ ६ ॥

इममैवार्थमन्याऽपि मन्त्र आह-यस्मिन्सर्वाणि भूतानि । यस्मिन्काले यथोक्तात्मनि वा तान्येव भूतानि सर्वाणि परमार्थात्मदर्श- नादात्मैवाभूदात्मैव संवृत्तः परमार्थवस्तु विजानतस्तत्र तस्मिन्काले तत्राऽऽत्मनि वा को मोहः कः शोकः । शोकश्य मोहश्च कामैकर्मबीजभेजानतो भवति न वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोक इति शोकमोहयोरविद्याकार्ययोराक्षेपणासंभवप्रदर्श- नासकारणस्य संसारस्यात्यन्तमेवोच्छेदः प्रदर्शितो भवति ॥ ७ ॥


० टी० उक्तात्मज्ञानस्य फलं विधिनिषेधातीतजीवन्मुक्तस्वरूपणावस्थानमित्याह- यस्त्विति ॥ ६ ॥ निरतिशयानन्दस्वरूपमत एव दुःखास्पृष्टमात्मानमजानतः शोको भवति हा हतोऽहं न मे पुत्रोऽस्ति न मे क्षेत्रमिति । ततः पुत्रादीन्कामयते तदर्थ देवता-राधनादि चिकीर्षति न त्वात्मैकत्वं पश्यतस्ततोऽन्वयव्यतिरेकाभ्यां शोकादेरविद्याकार्यत्वावधारणान्मूलाविद्यानिवृत्त्यैव शोकादरात्यन्तिकी निवृत्तिर्विद्याफलत्वेन विव क्षिता लयमात्रस्य सुषुप्तेऽपि भावादित्याह-शोर्कश्च मोहश्रेत्यादिना॥७॥


१ ६. अ. °त्मनेवा° । २ विचिकित्सतीत्ययं पाठ उवटभाष्यपुस्तकस्थः । ३ क, ख, घ, ङ, छ ठ, ड. °मबीजमज्ञान°।४ च, °मज्ञानवतो । ५ ६, ४, च, छ, 'कमहथोरिया ।