पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सटीकभाष्योपेता।

सद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥ तदेजति तन्नैजति तददूरे तद्वन्तिके । तद-
न्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥


झा० भा० न्द्रियप्रभृतीनत्येत्यतीत्य गच्छतीव । ईवार्थ स्वयमेव दर्शयतितिष्ठदिति । स्वयमविक्रियमेव सदित्यर्थः। तस्मिन्नात्मतत्वे सति नित्यचैतन्यस्वभावे मातरिश्वा मातर्यन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः सर्वप्राणभृत्क्रियात्मको यदाश्रयाणि कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ स मातरिश्वा । अपः कर्माणि प्राणिनां चेष्टालक्षणानि । अग्न्यादित्य पर्जन्यादीनां ज्वलनदहनप्रकाशाभिवर्षणादिलक्षणानि दधाति विभजतीत्यर्थः । धारयतीति वा । भीषाऽस्माद्वातः पवत इत्यादिश्रु तिभ्यः । सर्वा हि कार्यकारणादिविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वास्पदभूते सत्येव भवन्तीत्यर्थः ॥ ४ ॥

 न मन्त्राणां जामिताऽस्तीति पूर्वमन्त्रोक्तमप्यर्थं पुनराह-तदेजतीति । तदात्मतत्त्वं यत्प्रकृतं तदेजति चलति तदेव च नैजति स्वतो नैव चलति स्वतोऽचलमेव सञ्चलतीवेत्यर्थः । किं च तददूरे वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाददूर् इव । तत् उ अन्तिक इति च्छेदः ।तद्वन्तिके समीपेऽत्यन्तमेव विदुषामात्मत्वान्न केवलं दूरेऽन्तिके च।तदन्तरभ्यन्तरेऽस्य सर्वस्य । य आत्मा सर्वान्तर इति श्रुतेः । अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य तदु अपि सर्वस्यास्य बाह्यतो व्यापकत्वादाकाशवन्निरतिशयसूक्ष्मत्वादन्तः । प्रज्ञानघन एवेति च शासनान्निरन्तरं च ॥ ५ ॥


० टी० त्यन्ताव्यवधानात्तथाऽऽत्माऽप्यस्यन्ताव्यवधानान्मनसो न विषयस्तद्वथापकत्वाच्चेत्यर्थः । उक्तात्मसंभावनायोपपत्तिमाह-तस्मिन्नात्मतत्त्वे सतीति । श्रौतानि कर्माणि सोमाज्यपयःप्रभृतिभिरद्भिः संपाद्यन्त इति संबन्धाल्लक्षणिकोऽप्शब्दः कर्मसु प्राणचेष्टायाश्वाबनिमित्तत्वप्रसिद्धेः । कारणवाचकः शब्दः कार्ये लक्षणया प्रयुक्त इत्यर्थः । ईश्वरस्यापि हिरण्यगर्भस्य नियतप्रवृत्त्यन्यथानुपपत्त्याऽधिष्ठाता परमेश्वरः संभाव्यत इत्युक्तमिदानीं मातरिश्वग्रहणमुपलक्षणार्थमादाय तात्पर्यमाह-सव हीति ॥ ४ ॥ जामिताऽऽलस्यं व्यापित्वाहाह्यतेऽस्ति निरतिशयसूक्ष्मत्वादन्तश्चेदस्ति तर्हि निर. न्तरमेकरसं न स्यान्मानाभावादित्याशङ्कयाऽऽह-प्रज्ञानघन एवेति ॥ ६ ॥


। १ घ. इ. स. उ. इममर्थे । २ ज. ठ, °4कार”। ३ छ, प्र. ४. °र्यकर' । ४ . ३. छ. दकि°५५ क, ख, झ, प्राणि३°।