पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सटीकभाष्योपेता।

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतः समाः ।


शा० भ० माकाङ्क्षां मा कार्षीर्धनविषयाम् ।कस्यस्विद्धनं कस्यचित्परस्य स्वस्य वा धनं मा काङक्षीरित्यर्थः ।स्विदित्यनर्थको निपातः।अथवा मा गृधः । कस्मात् । कस्यस्विद्धनमित्याक्षेपार्थो न कस्यचिद्धनमस्ति यदगृध्येत । आत्मैवेदं सर्वमितीष्वरभावनाया सर्वं त्यक्तमत आत्मन एवेदं सर्वमात्मैव च सर्वमतो मिथ्याविषयां गृधिं मा कार्षीरित्यर्थः ॥ १ ॥  एवमात्मविदःपुत्राद्येपणात्रयसंन्यासेनाऽऽत्मज्ञाननिष्ठतयाऽऽत्मा रक्षितव्य इत्येप वेदार्थः । अथेतरस्यानात्मज्ञतयाऽऽत्मग्रहणयाशक्त- स्येदमुपदिशति मन्त्रः-कुर्वन्नेवेति । कुर्वन्नेवेह निवर्तयन्नेव कर्माण्यग्निहोत्रादीनि जिजीविषेज्जीवितुमिच्छेच्छतं शतसंख्याकाः समाः संवत्सरान् । तावद्धि पुरुषस्य परमायुनिरूपितमं । तथा च प्राप्तानुवादेन यज्जिजीविषेच्छतं वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्विधीयते । एवमेवंप्रकारेण त्वयि जिजीविपति नरे नरमात्राभिमानिनीत एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमानात्प्रकारादृन्यथा प्रकारान्तरे नास्ति येन प्रकारेणाशुभं कर्म न लिप्यते कर्मणा न लिप्यत इत्यर्थः। अतः शास्त्रविहितानि कमण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् ।कथं पुनरिदमवगम्यते । पूर्वेण मन्त्रेण संन्यासिनो ज्ञाननिष्ठोक्ता द्वितीयेन तदशक्तस्य कर्मनिष्ठेत्युच्यते । ज्ञानकर्मणविरोधं पर्वतवद-


० टी० त्वेऽपि कस्यस्विदिति वितर्कार्थत्वमन्यत्र प्रसिद्धं तदिह न गृह्यत इत्यनर्थकमित्युक्तम् । व्यवहारदृष्टयाऽप्यात्मन एवेदं सर्व शेषभूतं जडस्य चित्परतन्त्रत्वार्दतोऽ.प्राप्ते विषये नाऽऽकाङ्क्षा कर्तव्या । परमार्थतस्त्वात्मैव सर्वमित्याकाङ्क्षाविषय एव नास्तीत्यर्थः ॥ १ ॥ आद्यमन्त्रस्य पूर्वार्धेन तत्त्वोपदेशः कृतसतीयपादेनापरिपक्कज्ञानस्य संन्यासविधिरुक्तश्चतुर्थपादेन संन्यासिनो नियमविधिरुक्त इति प्रतिपदं व्याख्याय संक्षिप्याध्र संबन्धाभिधित्सया–एवमात्मविद इत्यादिना । पूर्वमन्त्रेण ज्ञानं विहितं यस्य तस्यैवोत्तरमन्त्रेण कर्म विहितं ततः समुच्चयानुष्ठाने तात्पर्यै मन्त्रद्वयस्येत्येकदेशी शङ्कामुद्भावयति-कथं पुनरिति । शुद्धब्रह्मज्ञानकर्मणोरेकाधिकारे विरुद्धत्वादृतुगमनत्रिदण्डिधर्मवस्त्येव तत्रापि क्रमेणैककर्तृकत्वामितिचेन्न । विशिष्टरूपभेदाद्भिन्नाधिकारत्वात् । यच्चाक्तं ज्ञानकर्मणोर्वेदविहितस्वेन


१ क, ख, झ . °णःश° । २ क, ख, झ, भ, ट, युरुचितम् । ३ क, ख, ज. इ. ट. “म यथा प्र° ४ क, ख, झ, ञ, ट, ° व°। ५ क, ख, ग, °Cयस इ°।६ क, ख, च, छ. °दतः ।