पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्योपनिषत्-


तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥


शा० भा० शेन प्रत्यगात्मतयाऽहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्व चराचरमाच्छादनीयं स्वेन परमात्मना । यथा चन्दनागवांदेरुदकादिसंबन्धजक्लेदादिजमौपाधिकं दोर्गन्ध्यं तत्स्वरूपनिघर्षणेनाऽऽच्छाद्यते स्वेन पारमाथिकेन गन्धेन तद्वदेव हि स्वात्मन्यध्यस्तेम्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगहुँतरूपं जगत्यां पृथिव्यः ।जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् । एवमीश्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसंन्यास एवाधिकारो न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थः । न हि त्यक्तो सृतः पुत्रों वा भत्यो वाऽऽत्मसंवन्धिताया अभावादात्मानं पालयत्यतस्त्यागेनेत्ययमेव वेदार्थः ।भुञ्जीथाः पालयेथाः । एवं त्यक्तैषणस्त्वं मा गृधः, गृधि-


आ० टी० एवाऽऽत्मैवेति ज्ञानेनाऽऽच्छादनीयम् । सर्वात्मक ईश्वरोऽस्मीति ज्ञातव्यमेष तत्त्वेपदेशश्छान्दोग्ये तत्त्वमसीतिवदित्यर्थः । ‘ब्रह्मैव सर्वमात्मैव सत्प्रकाशविशेषतः । हेयोपादेयभावोऽयं न सन्स्वप्रवदीर्यते' । उक्तं च-'न बन्धोऽस्ति न मोक्षोऽस्ति न विकल्पोऽस्ति तस्वतः । नित्यप्रकाश एवास्ति विधाकारो महेश्वरः' इति । यस्यौषदेशिकज्ञानमात्रेणानृतदृष्टिर्न तिरास्क्रियते तस्य विचारादिप्रयत्नेन तत्त्वप्रकाशे सत्यनृतदृष्टिस्तिस्क्रयेतेस्यभिप्रेत्य दृष्टान्तमाह-यथेति । चन्दनागर्वादेरुदकादि.संबन्धादाद्रीभावादिना जातं यद्दौर्गन्ध्यमौपाधिकं मिथ्या तद्यथा तत्स्वरूपनिवर्पणाभिव्यक्तेन स्वाभाविकेन गन्धेनाऽऽच्छाद्यते तद्वद्विचारोदेः स्वरूपसद्भावान्मिथ्या बुद्धेर्बाधकत्व संभवतीत्याह-तद्वदेव हीति । स्वभावोऽनादिरविद्या तत्कार्यं स्वाभाविकमित्यादिवाधयोग्यत्वप्रदर्शनार्थं विशेषणम् । एवं विचारादिप्रयत्नवतोऽनृतदृष्टितिरस्कारसंभावनामुक्त्वा युक्तिकुश्लस्य च सर्वमिदमहं चेश्वर एवेति भावनायामधिकृतस्य युक्तिकुशलस्य च विचारेऽधिकृतस्य सर्वंकर्मसंन्यास एवाधिकार इह मन्त्रे विवक्षितस्तेन त्यक्तेनेत्यत्र त्यागपरामर्शात् । त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यस्परं पदमित्यन्यत्राप्युक्तत्वात्पुत्राद्येषणायाश्चत्तविक्षेपहेतुत्वेन प्रसिद्धत्वाचेत्यभिप्रेस्याऽऽह-एवमीश्वराभेति । चिकीर्पितं संन्यासं स्तौति-तेन त्यक्तेनेति । स्यागेनाऽऽस्मा रक्षितः स्यानिष्क्रियात्मस्वरूपावस्थानानुकूलत्वात्यागस्येत्यर्थः । संन्यासिनः शरीरसंधारणोपयुक्तकौपीनाच्छादनभिक्षाशनादिव्यतिरिक्तऽपि कथंचिद्गव्यपरिग्रहे रागचेप्राप्नोति तन्निरोधे यत्नः कर्तव्यः । तस्य प्रधानविरोधित्वादित्यभिप्रेस्य नियमावधिमाह-एवं त्यतैषण इति । स्विदिति निपातस्य सामान्यार्थ}}


१ क, ख, ग, झ, भ, ट, °मेवार्थः । ३ घ, ङ, ठ, देव वस्तुलस°। च, छ, ज, राद बस्तुबल°। ३ घ, ङ, छ, ज, ठ, विविसितं ।।