पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सटीकभाष्योपेता।

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।
 ॐ शान्तिः शान्तिः शान्तिः ।
हरिः ॐ। ईशा वास्यमिद सर्वं यत्किंच जगत्यां जगत् ।


शा० भा० यो हि कर्मफलेनाथ दृष्टेन ब्रह्मवर्चसादिनाऽदृष्टेन स्वर्गादिना च द्विजातिरहं न काणकुब्जत्वाद्यनधिकारप्रयोजकधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कर्मस्विति ह्यधिकारविदो वदन्ति । तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रकाशनेनाऽऽत्मविषयं स्वाभाविकैमज्ञानं निवर्तयन्तः शोकमोहादिसंसारधर्भवच्छित्तिसाधनमात्मैकवादिवि- ज्ञानमुत्पादयन्ति । इत्येवमुक्ताधिकार्यभिधेयसंबन्धप्रयोजनान्मन्त्रा- संक्षेपतो व्याख्यास्यामः ॥

ईशा वास्यमित्यादि । ईशा ईष्ट इतीद तेनेशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वमीटे सर्वजन्तुनामात्मा सेन्प्रत्यगात्मतया तेन स्वेन रूपेणाऽऽत्मनेशा वास्यमाच्छादनीयम् । किम् इदं सर्वं यत्किंच यत्किंचिज्जगत्यां पृथिव्यां जगत्तत्सर्वं स्वेनाऽऽत्मने-


० टी० मिथ्याज्ञाननिदानम् । न हि नभोवन्निष्क्रयस्य स्वत एव दुःखासंसर्गिणः परमानन्दस्वभावस्य सुखं मे स्याहुःखं मे मा भूदित्यथित्वं शरीन्द्रियसामथ्र्येन च समर्थोऽ. हमित्यभिमानित्वं मिथ्याज्ञानं विना संभवतीत्यर्थः । यस्मादात्मयाथात्म्यप्रकाशका मन्त्री न कर्मविधिशेषभूता न च मानान्तरविरुद्धास्तस्मात्प्रयोजनादिमत्त्वमपि तेषां सिद्धमित्याह—तस्मादेत इति । व्याख्येयत्वमुक्त्वा प्रतिपदं व्याचष्टे-ईशेति।ईश ऐश्वर्येऽस्य धातोः क्विपि लुप्ते कृदन्तरूपमीतस्य तृतीयैकवचनमीशेति । ननु कर्तरि क्विविधानास्परमात्मनश्चाविक्रयत्वात्कथं क्विवन्तशब्दवाच्यतेति तत्राऽऽह-ईशितेति । मायोपाधेरीशनकर्तृत्वसंभवात्त्विजन्तशब्दवाच्यता न विरुध्यते निरुपाधिकस्य च लक्ष्यत्वं भविष्यतीत्यर्थः । ईशित्रीशितव्यभावेन तर्हि भेदः प्राप्त

इत्याशङ्कयाऽऽह-सर्वजन्तूनामात्मा सन्निति । यथाऽऽदर्शादिषु प्रतिबिम्बानामात्मा सन्बिम्बभूतो देवदत्त ईशिता भवति तथा कल्पितभेदेनेशित्रीशितव्यभावसंभवान्न वास्तवभेदानुमानं संभवतीत्यर्थः । वस आच्छादने । अस्य रूपं वास्यम् । तत्त्वत ईश्वरात्मकमेव सर्वं भ्रान्त्या यदनीश्वररूण गृहीतं तत्सर्वमीश्वर}}


। १ क, ख, ग. °ककर्मविज्ञा°। ३ क. ख अ. अ. ट. सन् , तेन स्नाऽऽ:म° । ३ क, ख, म. अ, मनाइने क, ख, झ, परमेश्वरस्य च ।*