पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} ७६ [ पुरवर्गः सटीकामरकोशल्य गोपानसी तु वलभी छादने वक्रदारुणि || कपोतपालिकार्यां तु विटङ्कं पुन्नपुंसकम् ॥ १५ ॥ स्त्री द्वारं प्रतीहारः स्यादितर्दिस्तु वेदिका || तोरणोऽस्त्री बहिरं पुरद्वारं तु गोपुरम् ॥ १६ ॥ कूटं पूरि यद्धस्तिनखस्तस्मिन्नथ त्रिषु || कपॉटमररं तुल्ये तद्धिष्कम्भोऽलं न ना ॥ १७ ॥ आरोहणं स्यात्सोपानं निश्रेणिस्त्वघिरोहिणी ॥ संमार्जनी शोधनी स्यात्संकरोऽवकरस्तथा ॥ १८ ॥ 66 " छदियौ ॥ १४ ॥ गोकबसी बलबी “बलभिः" । वडमीति मूर्द्धन्पमध्योऽपि । "मुद्धाम्से वडमीचन्द्रशाले सौधोर्ध्ववेदमनि" इति रभसः । “ओको गृह पिटं चालो वडभी चन्द्रशालिका" इति त्रिकाण्डशेषः । द्वे छादनार्थ यद्वक्रदारु तत्र | पटला- भारभूतवककाष्ठे इत्यर्थः । पटलाधारवंशपञ्जरस्म ओमण कडणी वांसा इति प्रसिद्धस्य । सज्जा इत्यपि मतम् । कषोतपालिका बिटई द्वे सौभादौ काहादिरचितपशिगृह ॥ १५ ॥ द्वाः द्वार प्रतीहार: “प्रतिहार : " त्रयं द्वारख । तत्र द्वाः स्त्रियां रेफान्तः । वितर्दिः “विसर्दी" वेदिका द्वे वेद्याः । "अप्रणादिषु कृतस्योपवेशस्थानस्येति वा । " नितर्दि: स्त्री । तोरणः महि- द्वरं द्वे तोरणख "द्वारबाझभागस्य ।" पुरद्वार गोपुर द्वे नगरद्वारस्य ॥ १६ ॥ पूरि नगरद्वारे सुखेमावतारणार्थ “क्रमनिम्न " मन्मृत्कूटं क्रियते तत्र हस्ति- नख इत्येकन् । कपाटं “कवाटम् ” । “कवाटश्च कपाटय त्रिषु स्यादररं न ना" इति वाचस्पतिः। “कवाटमाररम्” इति त्रिकाण्डशेषः । अररं द्वे कवाड इति ख्यातस्य । ते त्रिषु । तत्र स्त्रियां कपाटी अररी । तद्विष्कम्भः तस्य कपाट- स्वावलम्मक बन्दुसलं तदर्गलमित्युच्यते । अडसर इति लौकिकप्रसिद्धिः । तत्वोः । स्त्रियां त्वर्गला । "तद्विष्कम्भ्वर्गलमिति पाठः " ॥ १७ ॥ आरोहण सोपान द्वे सोपानस्य । पायरी इति ख्यातस्य । निश्रेषिः । "मिश्रेणी इत्यपि। नियता श्रेमिः परित्रेति मिश्रेणिः । " अधिरोहिणी दूम विसणी "शिडी" इति ख्वातस्य | संमार्जनी शोघनी द्वे “सारणी " केरसुणी इति ख्यात्स | संमार्जन्या मिक्षिसे निरस्से केर इति रुवारी संकरः । "इति पाठे कर्मणि घन्” । अक्करः इति द्वयम् ॥ १८ ॥ मुखं निःस Digized by Google