पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०] प्रथमं काण्डम्. नाव्यं त्रिलिङ्गं नौतायें स्त्रियां नौस्तरणिस्तरिः ॥ १० ॥ उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः ॥ आतरस्तरपण्यं स्याँद्रोणी काष्ठाम्बुवाहिनी ॥ ११ ॥ सांयात्रिकः पोतवणिकर्णधारस्तु नाविकः ॥ नियामकाः पोतवाहाः कूपको गुणवृक्षकः ॥ १२ ॥ नौकादण्डः क्षेपणी स्यादरित्र केनिपातकः || अम्रि: स्त्री काष्ठकुँद्दालः सेकपात्रं तु सेचनम् ॥ १३ ॥ (१) 10-13 44 "कदिकाराद्” इति ङीषि तरणी तरी इत्यपि । “तरणी तरी " इति हैमः ॥१०॥ उडुपं प्लवः कोलः त्रयमल्पनौकाया: "होडी पडांव" इति ख्यातायाः । स्वतो यदम्युसरणं जलगमनं तत्स्रोत उच्यते । सान्तमेकम् । “तालव्यादिरपि ।” आतरः तरपण्यं द्वे नद्यादितरणे देयमूल्यस्य । काष्ठाम्बुवाहिनी काष्ठमयी जलवाहिनी सा द्रोणी उच्यते । “दुणि: द्रोणिः " काष्ठमुपलक्षण पाषाणादेः । एक "डोणी" इति ख्यातस्य ॥ ११ ॥ सांयात्रिकः । समुदितानां गमनं द्वीपा- न्तरगमनं वा संयात्रा सा प्रयोजनमस्यास्तीति । प्रयोजने ठक् इकादेशः । पोतवणिक् पोतेनोपलक्षितो वणिक् । मध्यमपदलोपी समासः । द्वे नौकया वाणिष्यकारिणः । कर्णधारः नाविकः द्वे अरित्रं धृत्वा यस्तारयति तस्य । नियामकाः पोतवाहाः द्वे पोतमध्यस्थितकाष्ठाग्रे दुष्टजन्त्वादिज्ञानाय स्थित्वा ये नियन्तुं शक्तास्तेषाम् । कूपकः गुणवृक्षकः गुणानां रज्जूनां वृक्षः द्वे रज्ज्वाद्याधारमध्यस्तम्भस्य “कुवा, डोलकाठी" इति ख्यातस्य ॥ १२ ॥ नौकादण्डः क्षेपणी “क्षेषणिः क्षिपणीरिति च " द्वे नौकावाहकदण्डस्य "बर्व्हे" इति ख्यातस्य । अरित्रं केनिपातकः । के जले निपातो यस्य । “हलदन्त" इति सप्तम्या: अलुक्क् | द्वे कर्णस्य “सुकाणूं" इति ख्यातस्य । अभिः " अय्री- त्यपि ” काष्ठकुहाल: “काष्ठकुद्दाल: " द्वे पोतादेर्मलापनयनार्थ काठकुहालस्य "इडती " इति ख्यातस्य | सेकपात्र सेचन द्वे धर्मादिरचितस्य जलोत्स- र्जनपात्रस्य "बालदी" डोल इति ख्यातस्य। "यानपात्रं तु पोतोऽन्विभवे त्रिषु समुद्रियम् । सामुद्रिको मनुष्योऽन्धिजाता सामुद्रिका च नौः” इति कचित् ||१३|| नायोऽवें अर्धनावमित्येकम् । तल्लीने । “नावो द्विगो:” “अर्घाच्य" इपिटच् । १ टीकास्थं यानपात्रं विति पद्यं तालपत्रपुस्तकेऽत्रैव (मूल फा) अस्ति । " 6 Digitized by Google