पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 1 I I ! ! वारिवर्म: १० ] प्रथमं काण्डम्. आपः स्त्री भूमि वावरि सलिलं कमलं जलम् ॥ पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥ कॅबन्घमुदकं पाथः पुष्करं सर्वतोमुखम् ॥ अम्भोर्णस्तोयपानीयनीरक्षीराम्बुशंम्बरम् ॥ ४ ॥ मेघपुष्पं घनरसस्त्रिषु दे आप्यमम्मयम् || भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ ५ ॥ महत्सूल्लोलकलोलौ स्यादावर्तोऽभसां भ्रमः || पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम् ॥ ६ ॥ 2-6 एकैकम् ॥ २ ॥ आपः वाः बारि "वार" सलिलं "सरिल"। "सरिलं सलिलं जलम्” इति वाचस्पतिः । कमलं जलं पयः कीलालम् । “फीलालं रुधिरे तोये" इति कोशान्तरम् | अमृतं जीवनं भुषनं वनम् ||३|| कषन्धं “कम- न्धमिति वा " उदक “दकमित्यपि”। “प्रोक्तं प्राक्षैर्भुवनममृतं जीवनीय दकंवा " इति हलायुधः। "कं दकं जलम्” इति त्रिकाण्डशेषः । अस्मिन्पक्षे कबन्धं च दकं पाथ इति पाठः । पाथः पुष्करं सर्वतोमुखम् । सर्वतो मुखानि यत्र सर्वदिग्गमन- त्वात् | अम्मः अर्णः तोगं पानीय नीरं "नार" क्षीरं अम्बु शंबर “संबरमिति दत्वादि ” ॥ ४ ॥ मेषपुष्पं घनरसः सप्तविंशतिर्जलस्य । तत्र आपः लियां बहुत्वे च नित्यम् । वाः रेफान्ता । पूर्वोत्तरसाहचर्यात्स्त्रियां क्लीने च । घनरसः पुंसि । शेषं क्लीने। असुनि आपः सान्तं क्लीने च । वारं नारमित्युभयमल्लीनम् । अत्र सर्वत्र संसारावर्तः प्रमाणम् । “नारं घनरसः पुमान्” इति शब्दार्णवः । घनर- समिति लीवमपि । “घनरसमम्बु क्षीरम्" इति रसकोशात् । “कृपीटं काण्डमली खाज्जीवनीय कुशं विषम्" इत्यपि। आप्यं अम्मयं द्वे जलविकारस्य त्रिपु । आप्या अम्मयी इत्यादि । भङ्गः तरङ्गः ऊर्मिः वीचिः चत्वारि लहर्या: । या खिया- मिति ऊर्मिणा वीचिना च संबध्यते काकाक्षिवत् । ऊर्मिरेव स्त्रीपुंसयोः वीचिस्तु नित्यं त्रीत्येके ॥ ५ ॥ महत्सु ऊर्मिषु उल्लोलः कल्लोल इति द्वयम् । अम्भसां भ्रमः मण्डलाकारेण भ्रमण आवर्तः स्यात् एकम् । भोंवरा इति लौकिकमाषायाम् । पुषन्ति विन्दवः पृषतः विमुषः चत्वारि जलबिन्दूनाम् । तत्र पृषत् लीने विन्दुष्टषतौ पुंसि | विशुद् स्त्री ॥ ६ ॥ चक्राणि । “वक्राप्यपि” । “बक्रः शनैबरे पुसि पुटभेदे Digitized by Google "