पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6-10 सटीकामरकोशल्य आँशीविषो विषघरवक्री व्याः सरीसृपः ।। कुण्डली गूढपाचक्षुःश्रवाः काकोदरः फणी ॥ ७ ॥ दर्वीकरो दीर्घपृष्ठो ददशको बिलेशयः ॥ उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥ ( " लेलिहानो द्विरसनो गोकर्णः कञ्जकी तथा ॥ कुम्भीनसः फणघरो हरिभोंगघरस्तथा ॥ १ ॥ 66 हे: शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका ॥ १ ॥” (१) त्रिष्वाहेयं विषास्थ्यादि स्टायां तु फणा द्वयोः ॥ समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम् ॥ ९ ॥ पुंसि क्लीबे च काकोलकालकूटहलाँहलाः ॥ सौर्राष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥ दारदो वत्सनाभश्व विषभेदा अमी नव ॥ [पाताल० वर्गः 64 गता दंष्ट्रा तया विद्धो न जीवति । तत्र विषमस्येति विषधर चक्री ब्यालः । “व्यालो दुष्टगजे सर्पे खले श्वापदसिंहयोः" इति विश्वमेदिन्यौ । “ व्याडोपि " सरीसृपः कुण्डली गूढपात् चक्षुःश्रवाः काकोदरः फणी ॥ ७ ॥ दर्बीकरः दीर्घपृष्टः ददश्क: बिलेशयः उरगः पद्मगः भोगी जिलगः पवनाशनः पञ्चविंशतिः सर्पस्य ॥ ८ ॥ लेलिहानायटौ सर्पमात्रस्य । भोग इति सर्पशरीरस्यैकम् । आशीरित्यादि द्वे सर्पदंष्ट्रायाः । यद्विषास्थ्यादि अभिवं तत् आहेयमुच्यते एकम् । स्त्रियाम् आहेयी । स्फटा फटा' फणा द्वे फणायाः । द्वे अपि स्त्रीपुंसयोः । कबुक: निर्मोकः । निश्रयेन मुच्यते इति द्वे सर्पत्वचः । क्ष्वेड: गरलं विषं पुलिङ्गमपि पुसि लीने चेति विषेणापि संबध्यत इत्युक्तत्वात् त्रयं विषमात्रस्य ।। ९ ।। काकोलः कालकूट: इलाहल: सौराष्ट्रिक: शौक्लिकेयः ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥ दारदः वत्सनामः अभी काकोलाद्या नव स्थावरविषभेदाः । तत्र काको- लादि त्रयं क्लीबपुंसोः । काकोलः काकमेचकः । कालकूटः पृथुमालिदैत्यर- क्तोद्भवः । हलाहलस्तालपत्राकृतिः । हालाहलं हालहलं हलाहलमित्यपि तत्प- १ इदं साधं पद्यं ताळपत्रपुस्तकेऽपि नास्ति || Digitized by Google