पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

15 19 प्रथमं काण्डम्. ७] ४५ अङ्गहारोऽङ्गविक्षेपो व्यअकाभिनयो समौ ॥ निर्वृत्ते त्वङ्गसत्त्वाभ्यां दे त्रिष्वाङ्गिकसात्त्विके ॥ १६ ॥ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः॥ बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥ उत्साहवर्द्धनो वीरः कारुण्यं करुणा घृणा ॥ कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥ १८ ॥ हासो हास्यं च बीभत्स विकृतं त्रिष्विदं दयम् ॥ विस्मयोद्भुतमाश्चर्य चित्रमप्यथ भैरवम् ॥ १९ ॥ दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् ॥ नयन" आहारः "अङ्गुल्यादिविन्यासः" अङ्गविक्षेपः द्वे नृत्यविशेषस्य । व्यञ्जकः अभिनयः द्वे हस्तादिभिर्मनोगतार्थप्रकाशनस्य । अथेन निवृत्ते निष्पने कर्मणि आह्निकम् । “भूविक्षेपादि" । सत्त्वेन अन्तःकरणेन निवृत्ते सात्वि- कम् । “निर्वृत्तेऽक्षयूतादिभ्यः" इत्यनेन आङ्गिकसात्विकशब्दौ ठगन्तौ । तद्यथा "स्तम्भः खेदोऽथ रोमाञ्चः स्वरभकोऽथ वेपथुः । वैवर्ण्यमथुप्रलय इत्यष्टौ सात्त्विका गणा" । इमे द्वे अपि त्रिषु ॥ १६ ॥ नाटके हि रसाः अष्टावे- वोक्तास्तानाह । शृङ्गारः । "शृङ्गारो गजमण्डने । सुरते रसभेदे च शृङ्गारं नाग- संभवे" इति हैमः । वीर: करुणः अद्भुतः हासः भयानका बीमत्सः रौद्रः एते- ऽष्टौ रसा शेयाः। रस्यन्ते इति रसाः । “रस आखादने । चशब्दाच्छान्तोऽपि नवमः। वात्सल्य दशमः । शृङ्गारः शुचिः उज्ज्वलः अयं शृङ्गारस्य ॥१७॥ उत्साहवर्द्धनः । उत्साहेन वर्धते उत्साह वर्धयति वा नन्दादिः। वीरः रे वीर- स । कारुण्यं करुणा घृणा। "घृणा तु स्याज्जुगुप्सायां करुणायाम्" इति हैमः । कृपा दया अनुकम्पा अनुक्रोशः सप्तकं करुणस्य । हसः ॥ १८ ॥ हासः हास्य अयं हासस । बीभत्स विकृतम् । “वैकृतोऽपि ""विकृतोऽप्याग्रहायण्यामग्र- हायणम्" इति शब्दार्णवः । वे बीभत्सस्य । इदं द्वयं रसे पुसि तद्वति त्रिषु । विलयः अद्भुतम् । इदमव्ययम् । आश्चर्य चित्रं चत्वारि अद्भुतस्य । भैरवम् ॥ १९॥ दारुणं भीषण भीष्मम् । "भीष्मो रुद्रे च गाङ्गेये राक्षसे च भयंकर" इति हैमः । पोरं मीम भयानक भयंकर प्रतिभयं नवकं भयानकस्य । रौद्र उप्र द्वे रौद्रस्य । अमी अद्भुतादय उप्रान्ताश्चतुर्दश शब्दाः रसे प्रसि । शारवीरेत्या- Digbzad by Google Digitized