पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४

सटीकामरकोशस्य [नाट्यवर्ग: राजा भट्टारको देवस्तत्सुता भर्तृदारिका ॥ देवी कृताभिषेकायामितरासु तु भट्टिनी ॥ १३ ॥ अब्रह्मण्यमवध्योक्तौ राजशालस्तु राष्ट्रियः ।। अम्बा माताऽथ बाला स्याबासूरार्यस्तु मारिषः॥ १४ ॥ अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे॥ हण्डे हल्ले हलाहाने नीचां चेटीं सखी प्रति ॥ १५॥ भदारिका एकम् । कृतोऽभिषेको यस्खास्तसां राश्यां देवीत्येकम् । इतरासु राज्ञीषु भट्टिनीत्येकम् । “भट्टिनी द्विजभार्यायां नाव्योक्त्यां राजयोषि- ति" इति रमसः । अत्र विशेषः शब्दार्णवे । "गणिकानुचरैरज्जुकेति नाना नृपेण सा । युवराजस्तु सर्वेण कुमारो भर्तृदारकः । भट्टारको वा देवो वा वाच्यो भृत्यजनेन सः । ब्राह्मणेन तु नाम्नैव राजभिवृषिभिः स च । वयस राजनिति वा विदूषक इम वदेत् । अभिषिक्ता तु राज्ञाऽसौ देवीत्यन्या तु भोगिनी । महिनीत्यपरैरन्या नीचैर्गोस्वामिनीति सा" इति ॥१३ ॥ अवध्यस्य वधानहस प्रामणादेरुक्तौ दोषोक्तिकरणे अबसण्यमित्येकम् । राज्ञः शाला राष्ट्रिय उच्यते एकम् । अम्बा माता द्वे नाट्योक्तावित्सधिकारस प्रायिकत्वादम्बादीनामन्यत्रापि प्रयोगो ज्ञेयः । बाला वामरिति द्वे कुमार्याः । आर्यः । “ कर्तव्यमाचरन् काममफर्तव्यमनाचरन् । तिष्ठति प्राकृताचारो यः स आर्य इति स्मृतः" इति वसिष्ठः । मारिषः मर्षणात्सहनान्मारिषः । हिंसानिवारकत्वाद्वा । “ मार्षक: " | "आर्ये मारिषमार्षको" इति शब्दार्णवः । द्वे आर्यस्य ॥ १४ ॥ या ज्येष्ठा भगिनी सा अत्तिका । अत्ता माता सैव । " अन्तिका" | "अत्तिका चान्तिका तथा" इति द्विरूपकोशः एकम् । निष्ठा निर्वहण द्वे " मुखप्रतिमुखंगविमर्शनिर्वहणाख्या:" पश्च नाटके सन्धयः तत्र पश्चमस्य सन्धेः । प्रस्तुतकथासमासेरित्यन्ये । निर्वहणं तु स्त्री संहारथ समापने" इति शब्दार्णवः । समे इति समानार्थे । न तु समानलिने शब्दार्णवे लिङ्गभेददर्शनात् । नीचां प्रत्याहाने हण्डे इत्येकम् । चेटी प्रति आहाने हजे इत्येकम् । सखी प्रत्याहाने हला । हलधातो हुलकादाप्रत्ययः । हलाशब्दष्टा- बन्तोऽपि सखीपर्यायः। तत्र पचायच् । “बाला वासूः सखी हला" इति त्रिकाण्डे बोपालितात् । अमूनि त्रीण्यव्ययानि ॥ १५ ॥ "अस्स सानात्स्थानान्तरे Digitized by Google > । 1