पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20 सटीकामरकोशय [ लिंगादिसंग्रहवर्ग: षष्ठ्याश्छाया बहूनां वेदिच्छा संहतौ सभा ॥ २६ ॥ शालार्थापि पराराजामनुष्यार्थादराजकात् ॥ दासीसभं नृपसभं रक्षःसभमिमा दिशः ॥ २७ ॥ उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने || कोपज्ञकोपक्रमादिकन्थोशीनरनामसु ॥ २८ ॥ वीनां पक्षिणां छाया विच्छायमिति | इक्षुच्छायम् | बहूनामिति किम् | कुब्ध- छाया कृल्पञ्चायमिति वा । स्त्रियां तु वक्ष्यते । संहतौ समूहविषये समाशब्द: लीचे । अत्रापि षच्या इत्यनुवर्तते । यथा । दासीनां सभा दासीसमम् । स्त्रीसममित्यादि । संहताविति किम् | दासीनां समा दासीसमा दासीगृह- मित्यर्थः ॥ २६ ॥ शालार्था गृहार्था अपिशब्दात्संहत्य घ मा सभा सा अराजकात् राजशब्दवर्जितात् राजा मनुष्यार्थात् राजार्थात् राजपर्यायात् अमनुष्यार्थात् रक्षआदिशव्दालतात्परा चेतू कीड़े। शाला गृहं अर्थोऽ- भिषेषो यस्याः सा शालार्था । अराजकराजपर्यायात् यथा | इनसभम् । प्रभु- सभम् । अमनुष्यार्थाद्यथा | रक्षःसभम् । पिशाचसमम् । अराजकात्किम् । राज समा । “राजपर्यायग्रहणाचेह चन्द्रगुप्तसभा | राजविशेषोऽयम्" । पछ्या इति किस् । नृपतिविषये सभा नृपतिसभा । नृणां पतिर्यस्यां सा चासौ सभा चेति वा नृपतिसभा | अमनुष्यार्थादिति किम् । दासीसमा । दासीनां शालेत्यर्थ: । इमा दिश इति दासीसममित्यादीनि कमेण त्रीप्युदाहरणानी- त्यर्थः । तत्र दासीसभमित्यादि तुः संहतावित्यस्यैव । इतरे तु शालासंहति- साभारणे ॥ २७ ॥ तयोरुपक्षोपक्रमयोरादित्वं प्राथम्यं तस्य प्रकाशने द्योतने उपशान्त उपक्रमान्तथ समासः क्लीबे स्यात् । उदाहरणमाह | उपज्ञायत इत्यु- पक्षा । को ब्रह्मा तस्योपशा कोपर्श प्रजा । कस्योपक्रम: कोपक्रमं लोकः । प्रजापतिना प्रथमं सृष्टत्वासेनादाबुपज्ञाता प्रजेत्यर्थः । तदादित्वेति किम् । देव- दचोपशा | मृन्मयः प्रकारः । मृस्त्रकारस्थानेककारणत्वात् । देवदत्तेति सामा- न्यशब्देन च तदादित्वप्रतिपादनाभावे क्लीषत्वाभावः । एवं देवदत्तोपक्रमो रथः । अत्रापि पछ्या इत्यनुवर्तते । उशीनराणां नामसु मध्ये षष्ठयन्तात्परा कन्था क्लीगे। सौचमीनां कन्था सौक्षमिकन्थम् | उशीनरादन्यत्र दाक्षिकन्था । नामसु इति किम् । बीरणकन्या ॥ २८ ॥ चकार इत् अनुषन्धो यस स चित् । नम णम कम चिच Digized by Google