पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i तृतीयं काण्डम्- भावे नणकचियोऽन्ये समूहे भावकर्मणोः ॥ अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ २९ ॥ क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके || चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम् ॥ ३० ॥ राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः ॥ ३६९ 28-37 नणकचितः । तेभ्योऽन्ये ये तव्यदादयोऽदन्ता धातुप्रत्ययाः मावे विहितास्ते लीबे । तत्र धातुप्रत्यया यथा | भवितव्यम् | भाव्यम् । सहितम् । भुक्तम् । नणकचिद्भ्योऽन्य इति किम् । प्रश्नः न्यादः आखूत्थः । वेपथुः | नणकेति धञ उपलक्षणम् । पाकः । भावे किम् । कर्तव्यो धर्मसंग्रहः । मृतो बैरी । समूहायें यथा | मिक्षाणां समूहो भैक्षम् । गार्मिंणम् । औपगवकम् । काकमित्यादि । भाषे अदन्ता यथा । गोर्भावः गोत्वम् । शुचेर्भावः शौचम् | कर्मणि यथा । शौक्लयम् । राज्ञः कर्म राज्यम् | चौर्यम् । तद्प्रत्ययस्य तु स्त्रीत्वमुक्तम् । पुण्य- सुदिनाभ्यां परो विहितसमासान्तोऽहन्शब्द: क्लीबे | पुण्यसुदिनाभ्यामहः क्लीबतेष्टेति वार्तिकेनेत्यर्थः । अहाहान्ता इति पुंस्त्वस्यापवादोऽयम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तार्थः ॥ २९ ॥ क्रियाणामव्ययानां च भेद- कानि विशेषणानि लीषे एकवचने च स्युः । क्रियाविशेषणं यथा । मन्दं पचति । सुखं तिष्ठन्ति योगिनः । सलील नृत्यति बाला । अव्ययविशेषणं यथा । रम्यं स्खः । सुखदं प्रातः । अथ कानिचित्कण्ठरवेणाह । उक्थं सामभेदः । तोटकं वृत्तमेदः रूपकमेदश | चोचमुपश्चुक्तफलावशिष्टं तालफलं वा । कदल्याः फलमिति कश्चित् । पिच्छं बईम् | गृहस्थूर्ण गेहस्तम्भः | तिरीटं वेष्टनम् । शिरोभूषणमिति केचित् । मर्म सन्धिस्थानम् । योजनं क्रोशचतुष्टयम् । “योजनं परमात्मनि । चतुष्क्रोश्यां च योगे च" इति मेदिनी ॥ ३० ॥ राजस्- यवाजपेये यागभेदौ । “राज्ञा लतात्मकः सोमः सूयतेऽत्र राजसूयम् । वाजं पैष्टी सुरा पेयमत्र वाजपेयम्” । कवेः कृतौ वर्तमानं गद्यं पदसमूह | पर्य श्लोकः । “पद्यं श्लोके पुमान् शुद्रे पद्या वर्त्मनि कीर्तिता" इति मेदिनी । कवेः कृताविति किम् । गद्या वाक् | पद्या पद्धतिः । माणिक्य रमभेद: । “मणिके मणिपुराख्ये नगरे भवं माणिक्यम्” । भाष्यं पदार्थविवृतिः । “सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः" इति । सिन्दूरं रक्तचूर्णभेदः । " सिन्दूरस्तरुमेदे खात्सिन्दूर रक्तचूर्णके । ४५ Digitized by Google